Sanskrt Dhaatu Roop Gam gachch Dhatu Jana | संस्कृत धातु रूप गम् गच्छ् धातु जाना

Sanskrt Dhaatu Roop Gam gachch Dhatu Jana | संस्कृत धातु रूप गम् गच्छ् धातु जाना। संस्कृत के धातु रूप के अंतर्गत पठ् धातु के सभी लकार लट्लकार: (वर्तमानकाल:) Dhatu Roop Lat Lakar vartmaankaal, लृट्लकार: (भविष्यत् काल:) lrtlakaar (bhavishyat kaal), lrt lkar (future tense), लङ् लकार: (भूतकाल:) langlakar (bhutkaal), लोट्लकार: (अनुज्ञा/आदेश:) lotlakaar (anugya/aadesh) Lotlkar (Permission/Order) का अध्ययन करेंगे।

Sanskrt Dhaatu Roop Gam gachch Dhatu Jana | संस्कृत धातु रूप गम् गच्छ् धातु जाना

गम्-गच्छ् धातु रूपाणि (जाना)

गम्-गच्छ् धातु लट्लकार: (वर्तमानकाल:)

पुरुष: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: गच्छति गच्छतः गच्छन्ति
मध्यमपुरुष: गच्छसि गच्छथ: गच्छथ
उत्तमपुरुष: गच्छामि गच्छाव: गच्छाम:

गम्-गच्छ् धातु लृट्लकार: (भविष्यत् काल:)

पुरुष: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: गमिष्यति गमिष्यत: गमिष्यन्ति
मध्यमपुरुष: गमिष्यसि गमिष्यथ: गमिष्यथ
उत्तमपुरुष: गमिष्यामि गमिष्याव: गमिष्याम:

गम्-गच्छ् धातु लङ्‌ लकार: (भूतकाल:)

पुरुष: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अगच्छत् अगच्छताम् अगच्छन्
मध्यमपुरुष: अगच्छ: अगच्छतम् अगच्छत
उत्तमपुरुष: अगच्छम् अगच्छाव अगच्छाम

गम्-गच्छ् धातु लोट्लकार: (अनुज्ञा/आदेश:)

पुरुष: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: गच्छतु गच्छताम् गच्छन्तु
मध्यमपुरुष: गच्छ गच्छतम् गच्छत
उत्तमपुरुष: गच्छानि गच्छाव गच्छाम

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!