Sanskrit Dhaatu Roop Stha Tishtha Dhatu Taharna | संस्कृत धातु रूप स्था-तिष्ठ धातु ठहरना

Sanskrit Dhaatu Roop Stha Tishtha Dhatu Taharna | संस्कृत धातु रूप स्था-तिष्ठ धातु ठहरना। संस्कृत के धातु रूप के अंतर्गत पठ् धातु के सभी लकार लट्लकार: (वर्तमानकाल:) Dhatu Roop Lat Lakar vartmaankaal, लृट्लकार: (भविष्यत् काल:) lrtlakaar (bhavishyat kaal), lrt lkar (future tense), लङ् लकार: (भूतकाल:) langlakar (bhutkaal), लोट्लकार: (अनुज्ञा/आदेश:) lotlakaar (anugya/aadesh) Lotlkar (Permission/Order) का अध्ययन करेंगे।

Sanskrit Dhaatu Roop Stha Tishtha Dhatu Taharna | संस्कृत धातु रूप स्था-तिष्ठ धातु ठहरना

स्था-तिष्ठ धातु रूपाणि (ठहरना)

स्था-तिष्ठ धातु लट्लकार: (वर्तमानकाल:)

पुरुष: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: तिष्ठति तिष्ठत: तिष्ठन्ति
मध्यमपुरुष: तिष्ठसि तिष्ठथ: तिष्ठथ
उत्तमपुरुष: तिष्ठामि तिष्ठाव: तिष्ठाम:

स्था-तिष्ठ धातु लृट्लकार: (भविष्यत् काल:)

पुरुष: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्थास्यति स्थास्यत: स्थास्यन्ति
मध्यमपुरुष: स्थास्यसि स्थास्यथ: स्थास्यथ
उत्तमपुरुष: स्थास्यामि स्थास्याव: स्थास्याम:

स्था-तिष्ठ धातु लङ्‌ लकार: (भूतकाल:)

पुरुष: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अतिष्ठत् अतिष्ठताम् अतिष्ठन्
मध्यमपुरुष: अतिष्ठ: अतिष्ठतम् अतिष्ठत
उत्तमपुरुष: अतिष्ठम् अतिष्ठाव अतिष्ठाम

स्था-तिष्ठ धातु लोट्लकार: (अनुज्ञा/आदेश:)

पुरुष: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: तिष्ठतु तिष्ठताम् तिष्ठन्तु
मध्यमपुरुष: तिष्ठ तिष्ठम् तिष्ठत
उत्तमपुरुष: तिष्ठानि तिष्ठाव तिष्ठाम

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!