NCERT Solutions for Class 7 Sanskrit Chapter 8 Trivarna Dhvaja | कक्षा 7 संस्कृत अष्टम: पाठ: त्रिवर्ण: ध्वज अभ्यास प्रश्न

NCERT Solutions for Class 7 Sanskrit Chapter 8 Trivarna Dhvaja in eteacherg.com  free ncert solutions for class 7 sanskrit Ruchira Bhag Dvitiya sanskrit to hindi arth with questions and answer. 7th ncert solutions एनसीइआरटी कक्षा 7 संस्कृत रुचिरा द्वितीया: भाग: सप्तमवर्गाय संस्कृतपाठ्यपुस्तकम् अष्टम: पाठ: त्रिवर्ण: ध्वज का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
NCERT Solutions for class 7 Sanskrit ruchira bhaag tritya paath 8 त्रिवर्ण: ध्वज NCERT kaksha 7 sanskrit – Ruchira are part of NCERT Solutions for class 7 sanskrit Ruchira. Here we have given NCERT Solutions for class 7 Sanskrit paath 8 त्रिवर्ण: ध्वज।

Here we solve ncert solutions for class 7 sanskrit Chapter 8 Sankalp Siddhidaayakah त्रिवर्ण: ध्वज हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 7 sanskrit Ruchira Chapter 8 Sankalp Siddhidaayakah hindi anuvaad aur prashan uttar question and answers. NCERT Solutions class 7 sanskrit Chapter 8 त्रिवर्ण: ध्वज प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for 7th Sanskrit book pdf sanskrit book class 7 also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for class 7 Sanskrit all Chapter to Click Here.

NCERT SOLUTIONS FOR class 7 Sanskrit

Ruchira bhaag Dviyta
कक्षा – 7 सप्तमवर्गाय
संस्कृतपाठयपुस्तकम्

अष्टम: पाठ: पाठ: पाठ – 8
त्रिवर्ण: ध्वज

7 की संस्कृत पुस्तक अष्टम: पाठ: पाठ: संस्कृतपाठ्यपुस्तकम् रुचिरा द्वितीयो भाग: अष्टम: पाठ: पाठ: त्रिवर्ण: ध्वज का हिंदी अनुवाद Click Here

अभ्यास:

1. शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षं ‘न’ इति लिखत –

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।  
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।  
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।  
(घ) चक्रे त्रिंशत् अराः सन्ति  
(ङ) चक्रं प्रगतेः द्योतकम्।  

उत्तरम् – 

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। आम्
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति। न 
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। आम्
(घ) चक्रे त्रिंशत् अराः सन्ति न 
(ङ) चक्रं प्रगतेः द्योतकम्। आम्

2. अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत –

  पदानि विभक्तिः वचनम्
यथा- त्रयाणाम् षष्ठी बहुवचनम्
  समृद्धेः    
  वर्णानाम्    
  उत्साहस्य    
  नागरिकैः    
  सात्त्विकतायाः    
  प्राणानाम्    
  सभायाम्    

उत्तरम् – 

  पदानि विभक्तिः वचनम्
यथा- त्रयाणाम् षष्ठी बहुवचनम्
  समृद्धेः षष्ठी एकवचनम्
  वर्णानाम् षष्ठी बहुवचनम्
  उत्साहस्य षष्ठी एकवचनम्
  नागरिकैः तृतीया बहुवचनम्‌
  सात्त्विकतायाः षष्ठी एकवचनम्
  प्राणानाम् षष्ठी बहुवचनम्‌
  सभायाम् सप्तमी एकवचनम्

3. एकपदेन उत्तरत –

(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
उत्तरम् – त्रयः

(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
उत्तरम् – केशर

(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
उत्तरम् – प्रगतेः न्यायस्य

(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
उत्तरम् – स्वाधीनतयाः राष्ट्रगौरवस्य

4. एकवाक्येन उत्तरत –

(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
उत्तरम् – अस्माकं ध्वजस्य श्वेतवर्णः सात्विकतायाः शुचितायाः च सूचकः अस्ति।

(ख) अशोकस्तम्भः कुत्र अस्ति?
उत्तरम् – अशोकस्तम्भः सारनाथे अस्ति।

(ग) त्रिवर्णध्वजस्य उत्तालनं कदा भवति?
उत्तरम् – त्रिवर्णध्वजस्य उत्तालन स्वतंत्रतादिवसे गणतंत्रतादिवसे च भवति।

(घ) अशोकचक्रे कति अराः सन्ति?
उत्तरम् – अशोकचक्रे चतुर्विंशतिः अराः सन्ति।

5. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
उत्तरम् – अस्माकं कः विश्वविजयी भवेत्?

(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।
उत्तरम् – स्वधर्मात् किम् वयं न कुर्याम?

(ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्।
उत्तरम् – एतत् सर्वम् अस्माकं नेतृणां कैः सत्फलम्?

(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
उत्तरम् – कस्य समक्षं विजयः सुनिश्चितः भवेत्?

6. उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत –

  शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- पट्टिका षष्ठी पट्टिकायाः पट्टिकयोः पट्टिकानाम्
  अग्निशिखा सप्तमी अग्निशिखायाम् _________ _________
  सभा चतुर्थी _________ सभाभ्याम् _________
  अहिंसा द्वितीया अहिंसाम् _________ _________
  सफलता पञ्चमी   सफलताभ्याम् _________
  सूचिका तृतीया सूचिकया _________ _________

उत्तरम् – 

  शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- पट्टिका षष्ठी पट्टिकायाः पट्टिकयोः पट्टिकानाम्
  अग्निशिखा सप्तमी अग्निशिखायाम् अग्निशिखयो: अग्निशिखासु
  सभा चतुर्थी सभायै सभाभ्याम् सभाभ्य:
  अहिंसा द्वितीया अहिंसाम् अहिंसे अहिंसा:
  सफलता पञ्चमी सफलतया: सफलताभ्याम् सफलताभ्य:
  सूचिका तृतीया सूचिकया सूचिकाभ्याम् सूचिकाभि:

7. समुचितमेलनं कृत्वा लिखत –

केशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम् शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

उत्तरम् – 

केशरवर्णः शौर्यस्य त्यागस्य च सूचकः।
हरितवर्णः सुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम् प्रगतेः न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजः स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं 22 जुलाई 1947 तमे वर्षे जातम्।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!