NCERTBoardBSEBBSERCBSECGBSEChapter 4Class 6HPBOSEKSEEBMPBSEMSBSHSE SSC ExamQuestion & AnswerRBSESanskritSanskrit to Hindi TranslateSolutionTranslateUBSEUPMSPWBBSE

NCERT Solutions for Class 6 Sanskrit Chapter 4 Vidyaalay | एनसीइआरटी कक्षा 6 संस्कृत रुचिरा प्रथमो भाग: चतुर्थ: पाठ: विद्यालय: हिंदी अनुवाद और प्रश्न उत्तर

NCERT Solutions for Class 6 Sanskrit Chapter 4 Vidyaalay in eteacherg.com free ncert solutions for Class 6 sanskrit Ruchira Bhag Dvitiya sanskrit to hindi arth with questions and answer. 6th ncert solutions एनसीइआरटी कक्षा 6 संस्कृत रुचिरा प्रथमो भाग: षष्ठवर्गाय संस्कृतपाठ्यपुस्तकम् चतुर्थ: पाठ: विद्यालय: का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
NCERT Solutions for Class 6 Sanskrit ruchira bhaag prathamo paath 4 विद्यालय: NCERT kaksha 6 sanskrit – Ruchira are part of NCERT Solutions for Class 6 sanskrit Ruchira. Here we have given NCERT Solutions for Class 6 Sanskrit paath 4 विद्यालय:।

Here we solve ncert solutions for Class 6 sanskrit Chapter 4 Vidyaalay विद्यालय: हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT Class 6 sanskrit Ruchira Chapter 4 Vidyaalay hindi anuvaad aur prashan uttar question and answers. NCERT Solutions Class 6 sanskrit Chapter 4 विद्यालय: प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for 6th Sanskrit book pdf sanskrit book Class 6 also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for Class 6 Sanskrit all Chapter to Click Here.

NCERT Solutions for Class 6 Sanskrit Chapter 4 Vidyaalay

Ruchira bhaag Prathamo
कक्षा – 6 षष्ठवर्गाय
संस्कृतपाठयपुस्तकम्

चतुर्थ: पाठ: पाठ – 4
विद्यालय:

चतुर्थ: पाठ:
हिंदी अनुवाद विद्यालय:

एष: विद्यालय:।
अत्र छात्रा: शिक्षका:,
शिक्षिका: च सन्ति।
यह विद्यालय है। This is school.
यहाँ छात्रा, शिक्षक There are students, sir and ma’am
एवं शिक्षिकाएँ है। and madams.

एषा सङ्गणकयंत्र-प्रयोगशाला अस्ति।
एतानि सङ्गणकयन्त्राणि सन्ति।
यहाँ कम्प्यूटर प्रयोगशाला है। This is computer lab.
ये सब कंप्यूटर हैं। These are all computers.

एतत् अस्माकं विद्यालयस्य
उद्यानम् अस्ति।
उद्याने पुष्पाणि सन्ति।
वयम् अत्र क्रीड़ाम: पठाम: च।
यह हमारा विद्यालय का उद्यान है। This is our school garden.
उद्यान में फूल है। Here are flowers in garden.
हम यहाँ खेलते और पढ़ते हैं। We play and read here.

ऋचा – तव नाम किम्?
प्रणव: – मम नाम प्रणव:। तव नाम किम्?
ऋचा – मम नाम ऋचा। त्वं कुत्र पठसि?
प्रणव: – अहम् अत्र एव पठामि।
ऋचा – अहम् अपि अत्र एव पठामि।
इदानीम आवां मित्रे स्व:।
ऋचा – तुम्हारा नाम क्या है? Richa – What is your name?
प्रणव – मेरा नाम प्रणव है। तुम्हारा क्या नाम है? Pranav – My name is pranav. What is your name?
ऋचा – मेरा नाम ऋचा है। तुम कहाँ पढ़ते हो? Richa – My name is richa. Where are you study?
प्रणव – मैं यहाँ पढ़ता हूँ। Pranav – I study here.
ऋचा – मैं भी अब यही पढ़ती हूँ। Richa – I also study here.
अब हम दोनों मित्र हैं। Now we are friends.

शिक्षिका – छात्रा:! यूयं किं कुरुथ?
छात्रा: – आचार्ये! वयं गच्छाम:।
शिक्षिका – यूयं कुत्र गच्छथ:।
छात्रा: – वयं सभागारं गच्छाम:।
शिक्षिका – युष्माकं पुस्तकानि कुत्र सन्ति?
छात्रा: – अस्माकं पुस्तकानि अत्र सन्ति।
शिक्षिका – छात्रों! तुम सब क्या कर रहे हो? Ma’am – Student, what are you all doing?
छात्रा – शिक्षिका! हम सब जा रहे हैं। Student – Ma’am, we are go.
शिक्षिका – तुम सब कहाँ जा रहे हो? Ma’am – Where are you all doing?
छात्रा – हम सब सभागार को जा रहे है। Student – We are go to assembly.
शिक्षिका – तुम्हारी पुस्तक कहाँ हैं? Ma’am – Where is your book?
छात्रा – हमारी पुस्तक यहाँ है। Student – Our book is here.

शिक्षक: – छात्रौ! युवां किं कुरुथ:?
छात्रौ – आचार्य! आवां श्लोकं गायाव:।
शिक्षक: – शोभनम्, किं युवां श्लोकं न लिखथ:?
छात्रौ – आवां लिखाव:, पठाव:, गायाव:, चित्राणि अपि रचयाव:।
शिक्षक: – बहुशोभनम्?
अध्यापक – छात्रों! तुम दोनों क्या करते हो? Teacher – students! what do you both do?
छात्रा – गुरूजी! हम दोनों श्लोक गाते हैं। Student – Guruji! We both sing verses.
शिक्षक – अच्छा, क्या तुम दोनों श्लोक नहीं लिखते हो? Teacher – Well, do you both not write the verses?
छात्रा – हम दोनों लिखते हैं, पढ़ते हैं, गाते हैं, चित्र बनाते हैं। Student – We both write, read, sing, draw pictures.
शिक्षक – बहुत अच्छे। Sir – Well done.

 शब्दार्था: 

सङ्गणकयन्त्राणि (अनेक) कम्प्यूटर computer
अस्माकम हमारा/हम लोगों का our
वयम हम सब we
तव तेरा your
मम मेरा my/mine
त्वम (सर्वनाम) तुम you
अहम् (सर्वनाम) मैं I/my self
एव (अव्यय) भी also
इदानीम (अव्यय) अब/इस समय now
आवाम (सर्वनाम) हम दोनों we two
मित्रे (नपुं.) (दो) मित्र two friends
स्वः (हम दोनों) हैं (we two) are 
यूयम (सर्वनाम) तुम सब you (all)

1. उच्चारणं कुरुत।

अहम् आवाम् वयम्
माम् आवाम् आस्मान्
मम आवयो: अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवायो: युष्माकम्

2. निर्देशानुसारं परिवर्तनं कुरुत –

यथा- अहं पठामि। – (बहुवचने) – वयं पठाम:।
(क) अहं नृत्यामि। – (बहुवचने) – . . . . . . . . . .
(ख) त्वं पठसि। – (बहुवचने) – . . . . . . . . . .
(ग) युवां क्रीडथः। – (एकवचने) – . . . . . . . . . .
(घ) आवां गच्छावः। – (बहुवचने) – . . . . . . . . . .
(ङ) अस्माकं पुस्तकानि। – (एकवचने) – . . . . . . . . . .
(च) तव गृहम्। – (द्विवचने) – . . . . . . . . . .

उत्तरम् –

यथा- अहं पठामि। – (बहुवचने) – वयं पठाम:।
(क) अहं नृत्यामि। – (बहुवचने) वयं नृत्यामः।
(ख) त्वं पठसि। – (बहुवचने) यूयं पठथ।
(ग) युवां क्रीडथः। – (एकवचने) त्वं क्रीडसि।
(घ) आवां गच्छावः। – (बहुवचने) वयं गच्छामः।
(ङ) अस्माकं पुस्तकानि। – (एकवचने) मम पुस्तकम्।
(च) तव गृहम्। – (द्विवचने) युवयोः गृहे।

3. कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत –
(क) ………………… पठामि। (वयम्/अहम्) 
(ख) ………………… गच्छथः। (युवाम्/यूयम्)
(ग) एतत् ……………… पुस्तकम्। (माम्/मम)
(घ) …………… क्रीडनकानि। (युष्मान्/युष्माकम्)
(ड) ……………… छात्रे स्वः। (वयम्/आवाम्)
(च) एषा …………… लेखनी। (तव/त्वाम्)
उत्तरम् – 
(क) अहम् पठामि। (वयम्/अहम्) 
(ख) युवाम् गच्छथः। (युवाम्/यूयम्)
(ग) एतत् मम पुस्तकम्। (माम्/मम)
(घ) युष्माकम् क्रीडनकानि। (युष्मान्/युष्माकम्)
(ड) आवाम् छात्रे स्वः। (वयम्/आवाम्)
(च) एषा तव लेखनी। (तव/त्वाम्)

4. क्रियापदैः वाक्यानि पूरयत –

पठसि धावामः धावामः क्रिडथः लिखामि पश्यथ

यथा- अहं पठामि।

(क) त्वं ……………
(ख) आवां ……………
(ग) यूयं ……………
(घ) अहं ……………
(ङ) युवां ……………
(च) वयं ……………

उत्तरम् –

(क) त्वं पठसि
(ख) आवां गच्छावः
(ग) यूयं पश्चथ
(घ) अहं लिखामि
(ङ) युवां क्रीडथः
(च) वयं धावामः

5. उचितपदैः वाक्यनिर्माणं कुरुत –

मम तव आवयोः युवयोः अस्माकम् युष्माकम्

यथा- एषा मम पुस्तिका।
(क) एतत् ……………… गुहम्
(ख) ………………….. मैत्री दृढा।
(ग) एषः …………. विद्यालयः।
(घ) एषा ……….. अध्यापिका।
(ङ) भारतम् …………… देश:
(च) एतानि ……………… पुस्तकानि।
उत्तरम् –
(क) एतत् तव गुहम्
(ख) आवयोः मैत्री दृढा।
(ग) एषः मम विद्यालयः।
(घ) एषा युवयोः अध्यापिका।
(ङ) भारतम् अस्माकम् देश:
(च) एतानि युष्माकम् पुस्तकानि।

6. एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत –

यथा- एषः एते
(क) सः ……………
(ख) ताः ……………
(ग) एताः ……………
(घ) त्वम् ……………
(ङ) अस्माकम् ……………
(च) तव ……………
(छ) एतानि ……………

उत्तरम् – 

यथा- एषः एते
(क) सः ते
(ख) ताः सा
(ग) एताः एषा
(घ) त्वम् यूयम्
(ङ) अस्माकम् मम
(च) तव युष्माकम्
(छ) एतानि एतत्

7. (क) वार्तालापे रिक्तस्थानानि पूरयत –

यथा- प्रियंवदा शकुन्तले! त्वं किं करोषि?
  शकुन्तला प्रियंवदे! ……. नृत्यामि, …….. किं करोषि?
  प्रियंवदा शकुन्तले! ………. गायामि। किं ……….. न गायसि?
  शकुन्तला प्रियंवदे! ……. न गायामि। ……. तु नृत्यामि।
  प्रियंवदा शकुन्तले! किं ………. माता नृत्यति।
  शकुन्तला आम्, …….. माता अपि नृत्यति।
  प्रियंवदा साधु, ……. चलावः।

उत्तरम् –

यथा- प्रियंवदा शकुन्तले! त्वं किं करोषि?
  शकुन्तला प्रियंवदे! अहं नृत्यामि, त्वं किं करोषि?
  प्रियंवदा शकुन्तले! अहं गायामि। किं त्वं न गायसि?
  शकुन्तला प्रियंवदे! अहं न गायामि। अहं तु नृत्यामि।
  प्रियंवदा शकुन्तले! किं तव माता नृत्यति।
  शकुन्तला आम्, मम माता अपि नृत्यति।
  प्रियंवदा साधु, आवाम् चलावः।

(ख) उपयुक्तेन अर्थेन सह योजयत –

शब्दः अर्थ
सा तुम दोनों का
तानि तुम सब
अस्माकम् मेरा
यूयम् वह (स्त्रीलिङ्ग)
आवाम् तुम्हारा
मम वे (नपुंसकलिङ्ग)
युवयोः हम दोनों
तव हमारा

उत्तरम् –

शब्दः अर्थ
सा वह (स्त्रीलिङ्ग) तुम दोनों का
तानि वे (नपुंसकलिङ्ग) तुम सब
अस्माकम् हमारा
यूयम् तुम सब
आवाम् तुम्हारा
मम हम दोनों
युवयोः तुम दोनों का
तव तुम्हारा

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!