NCERTBoardBSEBBSERCBSECGBSEChapter 5Class 10MPBSEQuestion & AnswerRBSESanskritSolutionUPMSP

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 5 Janani tulyvatsala | पञ्चम: पाठ: जननी तुल्यवत्सला अभ्यास: प्रश्न

NCERT Solutions for class 10 Sanskrit Shemushi Chapter 5 solutions Janani tulyvatsala Shemushi Dvitiyo Bhag hindi anuvad/arth जननी तुल्यवत्सला अर्थात माता का स्नेह सभी के लिए समान होता है, available free in eteacherg.com। Here We learn what is in this lesson in Sanskrit class 10 NCERT solutions जननी तुल्यवत्सला and how to solve questions एनसीइआरटी कक्षा 10 संस्कृत शेमुषी द्वितीयो भाग: दशमकक्षाया: संस्कृतपाठ्यपुस्तकम् पञ्चम: पाठ: जननी तुल्यवत्सला का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
NCERT solutions for class 10 sanskrit shemushi Dvitiyo Bhag Chapter 5 जननी तुल्यवत्सला NCERT sanskrit 10th class – Shemushi are part of NCERT class 10 chapter 5 sanskrit solution Shemushi. Here we have given NCERT Solutions for Class 10 Sanskrit paath 5 Hindi arth aur prashan uttr जननी तुल्यवत्सला। NCERT Sanskrit translation in Hindi for sanskrit class 10 ncert solutions Shemushi Chapter 5 माता का स्नेह सभी के लिए समान होता है। Below. These solutions consist of answers to all the important questions in NCERT book chapter 5। 
Here we solve ncert solutions for class 10 sanskrit shemushi Chapter 5 जननी तुल्यवत्सला हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide sanskrit class 10 ncert solutions Shemushi chapter 5 hindi anuvaad aur prashan uttr question and answers. is provided here according to the latest NCERT (CBSE) guidelines. Students can easily access the hindi translation which include important Chapters and deep explanations provided by our expert. Get CBSE in free PDF here. ncert solutions for 10th class Sanskrit book pdf also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for Sanskrit class 10 book pdf with answers all Chapter to Click Here.

NCERT Solutions for Class 10 Sanskrit Shemushi

कक्षा – 10 दशमकक्षाया:
पञ्चम: पाठ: पाठ – 5
जननी तुल्यवत्सला
संस्कृतपाठयपुस्तकम्

ncert solutions for class 10 sanskrit shemushi Chapter 5 Question-Answers
जननी तुल्यवत्सला पाठ के प्रश्न-उत्तर माता का स्नेह सभी के लिए समान होता है।

अभ्यास:

1. एकपदेन उत्तरं लिखत –
(क) वृषभ: दीन: इति जानन्नपि क: तं नद्यमान: आसित्?
उत्तरम् – कृषक:

(ख) वृषभ: कुत्र पपात?
उत्तरम् – क्षेत्रे

(ग) दुर्बले सुते कस्या: अधिका कृपा भवति?
उत्तरम् – मातु:

(घ) कयो: सुते कस्या: अधिका कृपा भवति?
उत्तरम् – वृषभयो:

(ङ) चण्डवातेन मेघरवैश्च सह क: समजायत?
उत्तरम् – वृष्टि:

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत – 
(क) कृषक: किं करोति स्म?
उत्तरम् – कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।

(ख) माता सुरभि: किमर्थम् अश्रुणि मुञ्चति स्म?
उत्तरम् – माता सुरभि: भूमौ पतिते स्वपुत्रं दृष्ट्वा अश्रुणि मुञ्चित स्म।

(ग) सुरभि: इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति?
उत्तरम् – सुरभि: उत्तरं ददाति यत – “स्वपुत्रस्य दैन्यं दृष्टवा अहं रोदिमि।”

(घ) मातु: अधिका कृपा कस्मिन् भवति?
उत्तरम् – दुर्बलेपुत्रे मातृ: अधिका कृपा भवति।

(ङ) इन्द्र: दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
उत्तरम् – इन्द्र: दुर्बलवृषभस्य कष्टानि अपाकर्तुं वृष्टि कृतवान्।

(च) जननी कीदृशी भवति?
उत्तरम् – जननी तुल्यवत्सला भवति।

(छ) पाठेऽस्मिन् कयो: संवाद विद्यते? 
उत्तरम् – पाठेऽस्मिन् इन्द्रस्य सुरभे: संवाद विद्यते।

3. ‘क’ स्तम्भे दत्तानाम् पदनाम् मेलन ‘ख’ स्तम्भे दतै: समानार्थक पदै: कुरुत – 

  क स्तम्भ   ख स्तम्भ
(क) कृच्छ्रेण (i) वृषभ:
(ख) चक्षुभ्याम् (ii) वासव:
(ग) जवेन (iii) नेत्राभ्याम्
(घ) इन्द्र: (iv) अचिरम्
(ङ) पुत्रा: (v) द्रुतगत्या
(च) शीघ्रम् (vi) काठिन्येन
(छ) बलिवर्द: (vii) सुता:

उत्तरम् – 

  क स्तम्भ   ख स्तम्भ
(क) कृच्छ्रेण (vi) काठिन्येन
(ख) चक्षुभ्याम् (iii) नेत्राभ्याम्
(ग) जवेन (v) द्रुतगत्या
(घ) इन्द्र: (ii) वासव:
(ङ) पुत्रा: (vii) सुता:
(च) शीघ्रम् (iv) अचिरम्
(छ) बलिवर्द: (i) वृषभ:

4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(क) स: कृच्छ्रेण भारम् उद्वहति।
उत्तरम् – केन

(ख) सुराधिप: ताम् अपृच्छत्।
उत्तरम् – क:

(ग) अयम् अन्येभ्यो दुर्बल:।
उत्तरम् – केभ्य

(घ) धेनुनाम् माता सुरभि: आसित्।
उत्तरम् – कासाम्

(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दुःखी आसित्।
उत्तरम् – कतिषु

5. रेखाङ्कितपदे यथास्थानं सन्धि विच्छेदं वा कुरुत – 
(क) कृषक: क्षेत्रकर्षणं कुर्वन् + आसित्
उत्तरम् – कुर्वन्नासित्

(ख) तयोरेक: वृषभ: दुर्बल: आसित्।
उत्तरम् – तयो: + एक:

(ग) तथापि वृष: न + उत्थित:
उत्तरम् – नोत्थित:

(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन वात्सल्यं कथम्?
उत्तरम् – सत्सु + अपि

(ङ) तथा + अपि + अहम् + एतस्मिन् स्नेहम अनुभवामि।
उत्तरम् – तथाप्यहमेतस्मिन्

(च) मे बहूनि + अपत्यानि सन्ति।
उत्तरम् – बहून्यपत्यानि

(छ) सर्वत्र जलोपप्लव: सञ्जात:।
उत्तरम् – जल + उपप्लव:

6. अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम् – 
(क) सा च अवदत् भो वासव! अहम् भृशं दुःखिता अस्मि।
उत्तरम् – धेन्वै

(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
उत्तरम् – सुरभ्यै

(ग) स: दीन: इति जानन् अपि कृषक: तं पीडयति।
उत्तरम् – वृषभाय 

(घ) मे बहूनि अपत्यानि सन्ति।
उत्तरम् – सुरभ्यै

(ङ) स: च ताम् एवम् असान्त्वयत।
उत्तरम् – इन्द्राय

(च) सहस्त्रेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीति: अस्ति।
उत्तरम् – सुरभ्यै

7. ‘क’ स्तम्भे विशेषणपदं लिखतम्, ‘ख’ स्तम्भे पुन: विशेष्यपदम्। तयो: मेलनं कुरुत – 

  क स्तम्भ   ख स्तम्भ
(क) कश्चित् (i) वृषभम्
(ख) दुर्बलम् (ii) कृपा
(ग) क्रुद्ध: (iii) कृषीवल:
(घ) सहस्त्राधिकेषु (iv) आखण्डल:
(ङ) अभ्यधिका (v) जननी
(च) विस्मित: (vi) पुत्रेषु
(छ) तुल्यवत्सला (vii) कृषक:

उत्तर – 

  क स्तम्भ
  ख स्तम्भ
(क) कश्चित् (vii) कृषक:
(ख) दुर्बलम् (i) वृषभम्
(ग) क्रुद्ध: (iii) कृषीवल:
(घ) सहस्त्राधिकेषु (vi) पुत्रेषु
(ङ) अभ्यधिका (ii) कृपा
(च) विस्मित: (iv) आखण्डल:
(छ) तुल्यवत्सला (v) जननी

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!