BSERChapter 3Class 9MPBSENCERTQuestion & AnswerRBSESanskritSolutionUPMSP

NCERT Solutions for Class 9 Sanskrit Chapter 3 Godahanam | कक्षा 9 तृतीया: पाठ: गोदाहनम्

ncert solutions for class 9 sanskrit Godahanam (Shemushi Prathmo) Chapter 3 (गोदाहनम्). Here We learn what is in this lesson गोदाहनम् and how to solve questions एनसीइआरटी शेमुषी प्रथमो भाग: नवमकक्षाया: संस्कृतपाठ्यपुस्तकम् तृतीया: पाठ: भारतीवसन्तगीति: के प्रश्न उत्तर और हिंदी अनुवाद सम्मिलित है।
NCERT Solutions for Class 9 sanskrit shemushi prathamo bhagam Chapter 3 गोदाहनम् (NCERT kaksha 9 sanskrit – Shemushi) are part of ncert solutions for class 9 sanskrit. shemushi sanskrit class 9 solutions chapter 2. Here we have given NCERT Solutions for Class 9 sanskrit paath 3 गोदाहनाम। एनसीइआरटी कक्षा 9 संस्कृत पाठ 3 गोदाहनम् शेमुषी प्रथमा: भाग: के अर्थ सहित प्रश्न-उत्तर सहित व्याख्या। 

Here we solve ncert class 9 sanskrit chapter 3 Godahanam गोदाहनम् हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 9 sanskrit Shemushi chapter 3 Godahanam hindi anuvaad aur prashan uttar question and answers. NCERT Solutions Class 9 sanskrit Chapter 3 Godahanam गोदाहनम् प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for class 9 sanskrit new book also available.

NCERT SOLUTIONS FOR CLASS 9 Sanskrit
Shemushi Prathmo Bhagam

कक्षा – 9 नवमकक्षाया:
पाठ – 3 तृतीया: पाठ:
गोदाहनम्
संस्कृतपाठयपुस्तकम्

Ncert Solutions for Class 9 Sanskrit के अन्य अध्याय के समाधान और हिंदी अर्थ के लिए यहाँ पर क्लिक करें। Click Here

गोदाहनम् पाठ के प्रश्न उत्तर

एकपदेन उत्तरं लिखत –
(क) मल्लिका पूजार्थं सखीभि: सह कुत्र गच्छति स्म ?
उत्तरम् – काशीविश्वनाथमन्दिरं

(ख) उमाया: पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म ?
उत्तरम् – त्रिशत

(ग) कुम्भकार: घटान् किमर्थं रचयति ?
उत्तरम् – जीविकाहेतु:।

(घ) कानि चन्दनस्य जिह्रालोलुपतां वर्धन्ते स्म ?
उत्तरम् – मोदकनि
 
(ङ) नन्दिन्या: पादप्रहारै: क: रक्तरंजितं अभवत् ?
उत्तरम् – चन्दन:।

Ncert Solutions for Class 9 Sanskrit के अन्य अध्याय के समाधान और हिंदी अर्थ के लिए यहाँ पर क्लिक करें। Click Here

2. पूर्ण वाक्येन उत्तरं लिखत –
(क) मल्लिका चन्दनच्श्र मासपर्यन्तं धेनोः कथम् अकुताम् ?
उत्तरम् – मल्लिकाच्श्र चन्दन मासपर्यन्तं दुग्धदोहनं विहाय केवलं नन्दिन्या: सेवाम् एव अकुरुताम्।

(ख) काल: कस्य रसं पिबति ?
उत्तरम् – क्षिप्रम् अक्रियमणस्य आदानस्य कर्तव्यस्य च कर्मण: तद्रसं काल: पिबति।
 
(ग) घटमूल्यार्थांं यदा मल्लिका स्वाभूषणं दातुंं प्रयतते तदा कुम्भकार: किं वदति ?
उत्तरम् – “पुत्रिके ! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।
 
(घ) मल्लिका किं दृष्टा धेनो: ताडनस्य वास्तविकं कारणं ज्ञातम् ?
उत्तरम् – मल्लिका दृष्ट्वा यत्, मासपर्यन्तं धेनो: दोहनं न कृतम्। अत: सा पीडाम् अनुभवति। इति धेनो: तडानस्य वास्तविकं कारणं अस्ति।
 
(ङ) मासपर्यन्तं धेनो: आदोहनस्य किं कारणमासीत् ?
उत्तरम् – मासपर्यन्तं धेनो: आदोहनस्य कारणं अस्ति यत् मासान्ते एक: महोत्सवाय त्रिशत – सेटकपरिमितं दुग्धम् विक्रय चन्दनेन धनिक: भवितुं इति चिन्तयित्वा स: मासपर्यन्तं दुग्धदोहनं न् करोति।

3. रेखांकित आधृत्य प्रश्ननिर्माणं कुरुत –

(क) मल्लिका सखीभी: सह धर्मयात्रायै गच्छति स्म।
उत्तरम् – मल्लिका कै: सह धर्मयात्रायै गच्छति स्म ?
 
(ख) चन्दन: दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।
उत्तरम् – चन्दन: दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत्
 
(ग) मोडकानि पूजानिमित्तानि रचितानि आसन्।
उत्तरम् – कानि पूजानिमित्तानि रचितानि आसन् ?
 
(घ) मल्लिका स्वपतिं चतुरतमं मन्यते।
उत्तरम् – मल्लिका स्वपतिं कीदृशं मन्यते ?
 
(ङ) नन्दिनी पदाभ्यांं तदयित्वा चन्दनं रक्तरंजितं करोति।
उत्तरम् – का पदाभ्यांं तदयित्वा चन्दनं रक्तरंजितं करोति ?

Ncert Solutions for Class 9 Sanskrit के अन्य अध्याय के समाधान और हिंदी अर्थ के लिए यहाँ पर क्लिक करें। Click Here

4. मञ्जूषाया: सहायता भावार्थे रिक्तस्थानानि पुरयत –

गृहव्यवस्थायै, उत्पादयेत्, समर्थक:, धर्मयात्राया:, मङ्गलकामनाम्, कल्याणकारिण:।।
यदा चन्दन: स्वपत्न्या काशीविश्वनाथं प्रति धर्मयात्राया: विषये जानाति तदा स: क्रोधित: न भवति यत् तस्या: पत्नी तं गृहव्यवस्थायै कथयित्वा सखीभि: सह भ्रमणाय गच्छति अपि तु तस्या: यात्राया: कृते मङ्गलकामनाम् कुर्वन् कथयति यत् तव मार्गा: शिवा: अर्थात् कल्याणकारिण: भवन्तु। मार्गे काचिदपि बाधा: तव कृते समस्यां न उत्पादयेत्। एतेन सिध्यति यत् चन्दन: नारीस्वतन्त्रताया: समर्थक: आसित्।
 
5. घटनाक्रमानुसारं लिखत –
(क) सा सखीभि: सह तीर्थयात्रायै काशीविश्वनाथंमन्दिरं प्रति गच्छति।
(ख) उभौ नंदिन्या: सर्वविधपरिचर्या कुरुत:।
(ग) उमा मासान्ते उत्सवार्थं दुधस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थ मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दन: नंदिन्या: पादप्रहरेण अवगच्छति।
(छ) चन्दन: उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न् करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
उत्तरम् –
(घ) मल्लिका पूजार्थ मोदकानि रचयति।
(क) सा सखीभि: सह तीर्थयात्रायै काशीविश्वनाथंमन्दिरं प्रति गच्छति।
(ग) उमा मासान्ते उत्सवार्थं दुधस्य आवश्यकताविषये चन्दनं सूचयति।
(ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
(ख) उभौ नंदिन्या: सर्वविधपरिचर्या कुरुत:।
(छ) चन्दन: उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न् करोति।

(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दन: नंदिन्या: पादप्रहरेण अवगच्छति।

Ncert Solutions for Class 9 Sanskrit के अन्य अध्याय के समाधान और हिंदी अर्थ के लिए यहाँ पर क्लिक करें। Click Here

6. अधोलिखितानि वाक्यानि क: कं प्रति कथयति इति प्रदत्तस्थाने लिखत –

उदाहरणम् – क:/का कं/काम्
स्वामिन् ! प्रत्यागता अहम् ! आस्वादय प्रसादम् ! मल्लिका चन्दनं प्रति
(क) धन्यवाद मातुल ! याम्यधुना। …………… ……………
(ख) त्रिसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति। …………… ……………
(ग) मूल्यं तु दुग्धं विक्रियैव दातुंं शक्यते। …………… ……………
(घ) पुत्रिके! नाहं पापकर्म करोमि। …………… ……………
(ङ) देवि! मयापि ज्ञातं यदस्माभि: सर्वथानुचितं कृतम्। …………… ……………

उत्तरम् –

उदाहरणम् – क:/का कं/काम्
स्वामिन् ! प्रत्यागता अहम् ! आस्वादय प्रसादम् ! मल्लिका चन्दनं प्रति
(क) धन्यवाद मातुल ! याम्यधुना। उमा चन्दनं प्रति
(ख) त्रिसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति। चन्दन: उमांं प्रति
(ग) मूल्यं तु दुग्धं विक्रियैव दातुंं शक्यते। चन्दन: देवेशं प्रति
(घ) पुत्रिके! नाहं पापकर्म करोमि।
देवेश:
मल्लिकांं प्रति
(ङ) देवि! मयापि ज्ञातं यदस्माभि: सर्वथानुचितं कृतम्। चन्दन: मल्लिकांं प्रति

7. पाठस्य आधारेण प्रदत्त पदानां सन्धिंं/सन्धिच्छेदं वा कुरुत –

(क) शिवास्ते           = ……………        + ……………..
(ख) मन: हर:          = ……………        + ……………..
(ग) सप्ताहान्ते         = ……………        + ……………..
(घ) नेच्छामि            = ……………        + ……………..
(ङ) अत्युत्तम:         = ……………        + ……………..

उत्तरम् –

(क) शिवास्ते = शिवा: + ते।
(ख) मन: हर: = मनोहर:।    
(ग) सप्ताहान्ते = सप्ताह + अन्ते।
(घ) नेच्छामि = + इच्छामि।
(ङ) अत्युत्तम: = अति + उत्तम:।
 

(अ) पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

(क) करणीयम् = …………….. + ……………..
(ख) वि + क्री + ल्यप = ………………………………..
(ग) पठितम् = …………….. + ……………..
(घ) ताडय् + क्त्वा = ………………………………..
(ङ) दोग्धुम् = …………….. + ……………..

उत्तरम् –

(क) करणीयम् = कृ + अनियर्
(ख) वि + क्री + ल्यप = विक्रिय।
(ग) पठितम् = पठ + क्त।
(घ) ताडय् + क्त्वा = तदयित्वा।
(ङ) दोग्धुम् = दुह् + तुमुन्।

NCERT Class 9 (नवमकक्षाया:) Sanskrit (संस्कृतपाठ्यपुस्तकम्)  More Lessons Given Below –
Ncert Solutions for Class 9 Sanskrit के अन्य अध्याय के समाधान और हिंदी अर्थ के लिए यहाँ पर क्लिक करें।
एन.सी.ई.आर.टी. कक्षा 9 के अन्य अध्याय के प्रश्न-उत्तर निम्न है –
अध्याय के नाम पर क्लिक करें – 

एन.सी.ई.आर.टी. कक्षा 9 के अन्य विषयों के प्रश्न-उत्तर निम्न है –

 हिन्दी

अंग्रेजी

संस्कृत

उर्दू 

 विज्ञान

गणित 

सामाजिक विज्ञान 

 

2 thoughts on “NCERT Solutions for Class 9 Sanskrit Chapter 3 Godahanam | कक्षा 9 तृतीया: पाठ: गोदाहनम्

  • This is a amezing website to Google

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!