NCERTBoardBSEBBSERCBSECGBSEChapter 14Class 8HPBOSEKSEEBMPBSEMSBSHSE SSC ExamQuestion & AnswerRBSESanskritSolutionUBSEUPMSPWBBSE

Ncert solutions Class 8 Sanskrit Ruchira Chapter 14 Aryabhata | कक्षा 8 संस्कृत चतुर्दश: पाठ: आर्यभटः अभ्यास: प्रश्न उत्तर class8 sanskrit

Ncert solutions Class 8 Sanskrit Ruchira Chapter 14 Aryabhata class8 sanskrit free ncert solutions for class 8 sanskrit Ruchira Bhag Tritiya sanskrit to hindi arth with questions and answer. 8th ncert solutions एनसीइआरटी कक्षा 8 संस्कृत रुचिरा तृतीयो भाग: अष्टमवर्गाय संस्कृतपाठ्यपुस्तकम् चतुर्दश: पाठ: आर्यभटः का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
NCERT Solutions for Class 8 Sanskrit ruchira bhaag tritya paath 14 आर्यभटः NCERT kaksha 8 sanskrit – Ruchira are part of NCERT Solutions for Class 8 sanskrit Ruchira. Here we have given NCERT Solutions for Class 8 Sanskrit paath 14 Aryabhata class8 sanskrit.

Here we solve ncert solutions for class 8 sanskrit Chapter 14 Aryabhata आर्यभटः हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 8 sanskrit Ruchira Chapter 14 Aryabhata hindi anuvaad aur prashan uttar question and answers. NCERT Solutions Class 8 sanskrit Chapter 14 आर्यभटः प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for 8th Sanskrit book pdf sanskrit book class 8 also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for class 8 Sanskrit all Chapter to Click Here.

Ncert solutions Class 8 Sanskrit Ruchira Chapter 14 Aryabhata

Ruchira bhaag tritya

कक्षा – 8 अष्टमवर्गाय
संस्कृतपाठयपुस्तकम्

चतुर्दश: पाठ: पाठ – 14
आर्यभटः

8 की संस्कृत पुस्तक दशमकक्षाया: संस्कृतपाठ्यपुस्तकम् रुचिरा तृतीयो भाग: चतुर्दश: पाठ: आर्यभटः का हिंदी अनुवाद Click Here

अभ्यास:

1. एकपदेन उत्तरत –

(क) सूर्यः कस्यां दिशायाम् उदेति?
उत्तरम् – पूर्वदिशायाम्

(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?
उत्तरम् – पाटलिपुत्रे

(ग) महान् गणितज्ञः ज्योतिर्विच्च कः अस्ति?
उत्तरम् – आर्यभट:

(घ) आर्यभटेन कः ग्रन्थः रचित:?
उत्तरम् – आर्यभटीयम्

(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
उत्तरम् – आर्यभटः

2. पूर्णवाक्येन उत्तरत –

(क) कः सुस्थापित: सिद्धांत?
उत्तरम् – सूर्याचलः पृथिवी च चला या स्वकीये अक्षे घूर्णति इति सम्प्रतं सुस्थापित: सिद्धान्तः।

(ख) चन्द्रग्रहणं कथं भवति?
उत्तरम् – सूर्य परितः भ्रमन्त्याः पृथिव्याः चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति।

(ग) सूर्यग्रहणं कथं दृश्यते?
उत्तरम् – पुथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।

(घ) आर्यभटस्य विरोधः किमर्थमभवत्?
उत्तरम् – समाजे नूतनानां विचाराणां स्वीकारणे प्राय: सामान्यजना: काठिन्यमनुभवन्ति।

(ङ) प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्?
उत्तरम् – आधुनिकैः वैज्ञानिकैः तस्मिन्, तस्य च सिद्धान्ते समादरः प्रकटितः। अस्मादेव कारणाद् अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(क) सूर्यः पश्चिमायां दिशायाम् अस्तं गच्छति।
उत्तरम् – सूर्य कस्याम् दिशायाम् अस्तं गच्छति?

(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
उत्तरम् – पृथिवी स्थिरा वर्तते इति कयो प्रचलिता रूढि:?

(ग) आर्यभटस्य योगदानं गणितज्योतिषा-संबद्धः वर्तते।
उत्तरम् – आर्यभटस्य योगदान केन संबद्धः वर्तन्ते?

(घ) समाजे नूतनविचाराणाम स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।
उत्तरम् – समाजे नूतनविचाराणाम् स्वीकरणे प्रायः के काठिन्यमनुभवन्ति?

(ङ) पृथ्वीसूर्ययो: मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति?
उत्तरम् – कयो: मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहण भवति?

4. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत –

नौकाम् पृथिवी तदा चला अस्तं

(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशियां च ………………………. गच्छति।
(ख) सूर्यः अचल: पृथिवी च ……………………….
(ग) ………………………. स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते ………………………. चन्द्रग्रहणं भवति।
(ङ) नौकायाम् उपविष्टः मानवः ………………………. स्थिरामनुभवति।
उत्तरम् –
(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशियां च अस्तं गच्छति।
(ख) सूर्यः अचल: पृथिवी च चला
(ग) पृथिवी स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।
(ङ) नौकायाम् उपविष्टः मानवः नौकां स्थिरामनुभवति।

5. सन्धिविच्छेदं कुरुत –

ग्रन्थोऽयम् . . . . . . + . . . . . .
सूर्याचलः . . . . . . + . . . . . .
तथैव . . . . . . + . . . . . .
कालातिगामिनी . . . . . . + . . . . . .
प्रथमोपग्रहस्य . . . . . . + . . . . . .

उत्तरम् –

ग्रन्थोऽयम् ग्रन्थः + अयम्
सूर्याचलः सूर्य + अचलः
तथैव तथा + एवं
कालातिगामिनी काल + अतिगामिनी
प्रथमोपग्रहस्य प्रथम + उपग्रहस्य

6. (अ) अधोलिखितपदानां विपरीतार्थकपदानि लिखत –

उदय: . . . . . .
अचलः . . . . . .
अन्धकारः . . . . . .
स्थिरः . . . . . .
समादर: . . . . . .
आकाशस्य . . . . . .

उत्तरम् – 

उदय: अस्तः
अचलः चलः
अन्धकारः प्रकाशः
स्थिरः गतिशीलः
समादर: निरादरः
आकाशस्य पातालास्य

(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत –

संसारे . . . . . .
इदानीम् . . . . . .
वसुन्धरा . . . . . .
समीपम् . . . . . .
गणनम् . . . . . .
राक्षसौ . . . . . .

उत्तरम् – 

संसारे लोके
इदानीम् साम्प्रतम्
वसुन्धरा पृथिवी
समीपम् निकषा
गणनम् आकलनम्
राक्षसौ दानवौ

7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत –

साम्प्रतम् . . . . . .
निकषा . . . . . .
परितः . . . . . .
उपविष्ट . . . . . .
कर्मभूमिः . . . . . .
वैज्ञानिकः . . . . . .

उत्तरम् –

साम्प्रतम् साम्प्रतं छात्राः कक्षायाम् पठन्ति।
निकषा जलम् निकषा जीवाः गच्छन्ति।
परितः बालाः गृहम् परितः भ्रमन्ति।
उपविष्ट मार्गे उपविष्टः बालकः रोदति।
कर्मभूमिः संसारः एव जीवानां कर्मभूमिः वर्तते।
वैज्ञानिकः आर्यभटः भारतस्य प्राचीन: वैज्ञानिकः आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!