NCERT Solutions Class 8 Sanskrit Chapter 9 Saptbhaginyh | कक्षा 8 नवम: पाठ: सप्तभगिन्यः प्रश्न उत्तर class8 sanskrit
NCERT Solutions Class 8 Sanskrit Chapter 9 Saptbhaginyh class8 sanskrit Ruchira Bhag Tritiya sanskrit to hindi arth with questions and answer. 8th ncert solutions एनसीइआरटी कक्षा 8 संस्कृत रुचिरा तृतीयो भाग: अष्टमवर्गाय संस्कृतपाठ्यपुस्तकम् नवम: पाठ: सप्तभगिन्यः का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है। NCERT Solutions for Class 8 Sanskrit ruchira bhaag tritya paath 9 सप्तभगिन्यः NCERT kaksha 8 sanskrit – Ruchira are part of NCERT Solutions for Class 8 sanskrit Ruchira. Here we have given NCERT Solutions for Class 8 Sanskrit paath 9 Saptbhaginyh class8 sanskrit class8 sanskrit.
Here we solve ncert solutions for class 8 sanskrit chapter 9 Saptbhaginyh सप्तभगिन्यः हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 8 sanskrit Ruchira chapter 9 Saptbhaginyh hindi anuvaad aur prashan uttar question and answers. NCERT Solutions Class 8 sanskrit Chapter 9 सप्तभगिन्यः प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for 8th Sanskrit book pdf sanskrit book class 8 also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for class 8 Sanskrit all Chapter to Click Here.
NCERT SOLUTIONS FOR class 8 Sanskrit
Ruchira bhaag tritya
कक्षा – 8 अष्टमवर्गाय
संस्कृतपाठयपुस्तकम्
नवम: पाठ: पाठ – 9
सप्तभगिन्यः
8 की संस्कृत पुस्तक दशमकक्षाया: संस्कृतपाठ्यपुस्तकम् रुचिरा तृतीयो भाग: नवम: पाठ: का हिंदी अनुवाद Click Here
1. उच्चारणं कुरुत –
सुप्रभातम् | महत्त्वाधायिनी | पर्वपरम्पराभि: |
चतुर्विशति: | द्विसप्ततितमे | वंशवृक्षनिर्मितानाम् |
सप्तभगिन्य: | प्राकृतिकसम्पद्भिः | वंशद्योगोऽयम् |
गुणगौरवदृष्टया | पुष्पस्तबकसदृशानि | अंताराष्ट्रियख्यातिम् |
2. प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(क) अस्माकं देशे कति राज्यानि सन्ति?
उत्तरम् – अष्टाविंशति:
(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्?
उत्तरम् – सप्तभगिन्य:
(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते?
उत्तरम् – सप्तराज्यानाम्
(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?
उत्तरम् – सप्त
(ङ) सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः?
उत्तरम् – वंशद्योगोऽयम्
3. पूर्णवाक्येन उत्तराणि लिखत –
(क) भगिनीसप्तके कानि राज्यानि सन्ति?
उत्तरम् – भगिनीसप्तके अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालयः, नगालैण्डः, त्रिपुरा चेति सप्त राज्यानि सन्ति।
(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
उत्तरम् – प्रयोगोऽयं प्रतीकात्मको वर्तते। कदाचित् सामाजिक-सांस्कृतिक-परिदृश्यानां इमानि उक्तोपाधिना प्रथितानि।
(ग) सप्तभगिनी-प्रदेशे के निवसन्ति?
उत्तरम् – सप्तभगिनी-प्रदेशे गारो-खासी-नगा-मिजो-प्रभृतयः बहवः जनजातीयाः निवसन्ति।
(घ) एतत्प्रादेशिकाः कैः निष्णाताः सन्ति?
उत्तरम् – एतत्प्रादेशिकाः स्वलीला कलाभिश्च निष्णाताः सन्ति।
(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?
उत्तरम् – वंशवृक्षवस्तूनाम् उपयोगः आवस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं क्रियते।
4. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामि?
उत्तरम् – वयं कस्य राज्यानां विषये ज्ञातुमिच्छामि?
(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः?
उत्तरम् – काः प्राचीनेनिहासे प्रायः स्वाधीनाः एव दृष्टाः?
(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते?
उत्तरम् – प्रदेशेऽस्मिन् केषाम् बाहुल्यं वर्तते?
(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि?
उत्तरम् – एतानि राज्यानि तु भ्रमणार्थं कीदृशाणि?
5. यथानिर्देशमुत्तरत –
(क) ‘महोदये! मे भगिनी कथयति’- अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तरम् – स्वरायै
(ख) समाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि- अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम् – इमानि
(ग) एतेषां राज्यानां पुनः सङ्घघटनम् विहितम्- अत्र ‘सङ्घघटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
उत्तरम् – विहितम्
(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते- अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
उत्तरम् – प्राचुर्यम्
(ङ) “क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’- वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?
उत्तरम् – वर्तन्ते
6. (अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत –
तद्भव-पदानि | संस्कृत-पदानि | |
यथा – | सात | सप्त |
बहिन | ……………… | |
संगठन | ……………… | |
बाँस | ……………… | |
आज | ……………… | |
खेत | ……………… |
उत्तरम् –
तद्भव-पदानि | संस्कृत-पदानि | |
यथा – | सात | सप्त |
बहिन | भगिनी | |
संगठन | सङ्घटनं | |
बाँस | वंशम् | |
आज | अद्य | |
खेत | क्षेत्रम् |
(आ) भिन्नप्रकृतिकं पदं चिनुत –
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।
उत्तरम् – अहसत्
(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः।
उत्तरम् – लेखिका
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा।
उत्तरम् – शाखा
(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः, सिंहः।
उत्तरम् – कपोतः
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।
उत्तरम् – यानम्
7. विशेष्य-विशेषणानाम् उचितं मेलनम् कुरुत –
विशेष्य-पदानि | विशेषण-पदानि |
अयम् | संस्कृति: |
संस्कृतिविशिष्टयाम् | इतिहासे |
महत्त्वाधायिनी | प्रदेश: |
प्राचीने | समवाय: |
एक: | भारतभूमौ: |
उत्तरम् –
विशेष्य-पदानि | विशेषण-पदानि |
अयम् | प्रदेश: |
संस्कृतिविशिष्टयाम् | भारतभूमौ: |
महत्त्वाधायिनी | संस्कृति: |
प्राचीने | इतिहासे |
एक: | समवाय: |