NCERTBoardBSEBBSERCBSECGBSEChapter 13Class 8HPBOSEKSEEBMPBSEMSBSHSE SSC ExamQuestion & AnswerRBSESanskritSolutionUBSEUPMSPWBBSE

NCERT Solutions Class 8 Sanskrit Chapter 13 Ksitau Rajate BharatSwarnabhoomih | कक्षा 8 संस्कृत त्रयोदश: पाठ: क्षितौ राजते भारतस्वर्णभूमिः अभ्यास: प्रश्न उत्तर

NCERT Solutions Class 8 Sanskrit Chapter 13 Ksitau Rajate BharatSwarnabhoomih in eteacherg.com  free ncert solutions for class 8 sanskrit Ruchira Bhag Tritiya sanskrit to hindi arth with questions and answer. 8th ncert solutions एनसीइआरटी कक्षा 8 संस्कृत रुचिरा तृतीयो भाग: अष्टमवर्गाय संस्कृतपाठ्यपुस्तकम् त्रयोदश: पाठ: क्षितौ राजते भारतस्वर्णभूमिः का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
NCERT Solutions for Class 8 Sanskrit ruchira bhaag tritya paath 13 क्षितौ राजते भारतस्वर्णभूमिः NCERT kaksha 8 sanskrit – Ruchira are part of NCERT Solutions for Class 8 sanskrit Ruchira. Here we have given NCERT Solutions for Class 8 Sanskrit paath 13 Ksitau Rajate BharatSwarnabhoomih.

Here we solve ncert solutions for class 8 sanskrit Chapter 13 Ksitau Rajate BharatSwarnabhoomih क्षितौ राजते भारतस्वर्णभूमिः हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 8 sanskrit Ruchira Chapter 13 Ksitau Rajate BharatSwarnabhoomih hindi anuvaad aur prashan uttar question and answers. NCERT Solutions Class 8 sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for 8th Sanskrit book pdf sanskrit book class 8 also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for class 8 Sanskrit all Chapter to Click Here.

NCERT Solutions Class 8 Sanskrit Chapter 13 Ksitau Rajate BharatSwarnabhoomih

Ruchira bhaag tritya

कक्षा – 8 अष्टमवर्गाय
संस्कृतपाठयपुस्तकम्

त्रयोदश: पाठ: पाठ – 13
क्षितौ राजते भारतस्वर्णभूमिः

8 की संस्कृत पुस्तक दशमकक्षाया: संस्कृतपाठ्यपुस्तकम् रुचिरा तृतीयो भाग: त्रयोदश: पाठ: क्षितौ राजते भारतस्वर्णभूमिः का हिंदी अनुवाद Click Here

अभ्यास:

1. प्रश्नानाम् उत्तराणि एकपदेन लिखत –

(क) इयं धरा कैः स्वर्णवद् भाति?
उत्तरम् – शस्यैः

(ख) भारतस्वर्णभूमिः कुत्र राजते?
उत्तरम् – क्षितौ

(ग) इयं केषां महाशक्तिभिः पूरिता?
उत्तरम् – अणूनाम्

(घ) इयं भूः कस्मिन् युतानाम् अस्ति?
उत्तरम् – प्रबन्धे

(ङ) अत्र किं सदैव सुपूर्णमस्ति?
उत्तरम् – खाद्यान्नभाण्डम्

2. समानार्थकपदानि पाठात् चित्वा लिखत –

(क) पृथिव्याम् ……………………….……. (क्षितौ/पर्वतेषु/त्रिलोक्याम्)
(ख) सुशोभते ………………………………. (लिखते/भाति/पिबति)
(ग) बुद्धिमताम् ……………………………. (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)
(घ) मयूराणाम् ……………………………. (शिखीनाम्/शुकानाम्/पिकानाम्)
(ङ) अनेकेषाम् …………………..………. (जनानाम्/वैज्ञानिकानाम्/बहूनाम्)

उत्तरम् – 
(क) पृथिव्याम् क्षितौ (क्षितौ/पर्वतेषु/त्रिलोक्याम्)
(ख) सुशोभते भाति (लिखते/भाति/पिबति)
(ग) बुद्धिमताम् विपश्चिज्जनानाम् (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)
(घ) मयूराणाम् शिखीनाम् (शिखीनाम्/शुकानाम्/पिकानाम्)
(ङ) अनेकेषाम् बहूनाम् (जनानाम्/वैज्ञानिकानाम्/बहूनाम्)

3. श्लोकांशमेलनं कृत्वा लिखत –

(क) त्रिशूलाग्निनागै: पृथिव्यास्त्रघोरै: नदीनां जलं यत्र पीयुषतुल्यम्
(ख) सदा पार्वणामुत्सवानां धरेयम् जगद्वन्दनीया च भू: देवगेया
(ग) वने दिग्गजानां तथा  केसरीणाम् क्षितौ राजते भारतस्वर्णभूमिः
(घ) सुपूर्ण सदैवास्ति खाघान्नभाण्डम् अणूनां महाशक्तिभिः पूरितेयम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या तटीनामियं वर्तते बहुधारणा 

उत्तरम् – 

(क) त्रिशूलाग्निनागै: पृथिव्यास्त्रघोरै: अणूनां महाशक्तिभिः पूरितेयम्
(ख) सदा पार्वणामुत्सवानां धरेयम् क्षितौ राजते भारतस्वर्णभूमिः
(ग) वने दिग्गजानां तथा  केसरीणाम् तटीनामियं वर्तते भूधराणाम्
(घ) सुपूर्ण सदैवास्ति खाघान्नभाण्डम् नदीनां जलं यत्र पीयूषतुल्यम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या जगद्वन्दनीया च भूः देवगेया

4. चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत –
NCERT Solution for class 8 Sanskrit Ch 13 Q4


(क) अस्मिन् चित्रे एका ……….…………………. वहति।
(ख) नदी …………………….……. नि:सरति।।
(ग) नद्याः जलं …………….……………. भवति।
(घ) ……………………….…. शस्यसेचनं भवति।
(ङ) भारतः ……………….…………. भूमिः अस्ति।
उत्तरम् –
(क) अस्मिन् चित्रे एका नदी वहति।
(ख) नदी पर्वतात् नि:सरति।।
(ग) नद्याः जलं शुद्धम् भवति।
(घ) नदीजलेन शस्यसेचनं भवति।
(ङ) भारतः स्वर्णभूमिः भूमिः अस्ति।

5. चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत –
NCERT Solution for class 8 Sanskrit Ch 13 Q5

अस्त्राणाम् भवति अस्त्राणि सैनिकाः प्रयोगः उपग्रहाणां

(क) अस्मिन् चित्रे ……………….…………. दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ………………….………. युद्धे भवति।
(ग) भारतः एतादृशानां ……………………….…. प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ……….…………………. ।
(ङ) आधुनिकैः अस्त्रैः …………………….……. अस्मान् शत्रुभ्यः रक्षन्ति।
(च) ………………….………. सहायतया बहूनि कार्याणि भवन्ति।
उत्तरम् – 
(क) अस्मिन् चित्रे अस्त्राणि दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां प्रयोगः युद्धे भवति।
(ग) भारतः एतादृशानां अस्त्राणाम् प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि भवति
(ङ) आधुनिकैः अस्त्रैः सैनिकाः अस्मान् शत्रुभ्यः रक्षन्ति।
(च) उपग्रहाणां सहायतया बहूनि कार्याणि भवन्ति।

6. (अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत –
NCERT Solution for class 8 Sanskrit Ch 13 Q6aउत्तरम् –
(क) इदं चित्रं दीपावलि पर्वस्य अस्ति।
(ख) अत्र महिले पुरुषौच दीपान् प्रज्वलयन्ति।
(ग) तत्र अनेके दीपकाः प्रज्वलन्ति।
(घ) पिता पुत्रं च दीपान् दृष्ट्वा प्रसीदतः।
(ङ) महिले श्रृंगारं अकुरुताम्।।

(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत –
NCERT Solution for class 8 Sanskrit Ch 13 Q6b
उत्तरम् –
(क) इदं चित्रं रक्षाबन्धन पर्वस्य अस्ति।
(ख) अत्र भगिनी भ्रातरं रक्षा सूत्रं बध्नाति।
(ग) भ्राता प्रसन्नः भवति।।
(घ) सः भगिन्यै उपहारं यच्छति।।
(ङ) सः भगिन्याः रक्षार्थं वचनानि अपि यच्छति।

NCERT Solution for class 8 Sanskrit Ch 13 Q7
7. अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत –

उत्तरम् –
(क) इदं चित्रं वनस्य अस्ति।
(ख) अत्र अनेके वन्यजीवाः सन्ति।
(ग) मयूरः इतस्ततः भ्रमति।
(घ) मृगः तत्र उपविशति।
(ङ) वने अनेके वृक्षाः सन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!