NCERT Solutions Class 8 Sanskrit Chapter 12 kah rakshati kah rakshitah | कक्षा 8 संस्कृतम् द्वादश: पाठ: कः रक्षति कः रक्षित अभ्यास: प्रश्न उत्तर class8 sanskrit
NCERT Solutions Class 8 Sanskrit Chapter 12 kah rakshati kah rakshitah free class8 sanskrit ncert solutions sanskrit Ruchira Bhag Tritiya sanskrit to hindi arth with questions and answer. 8th ncert solutions एनसीइआरटी कक्षा 8 संस्कृत रुचिरा तृतीयो भाग: अष्टमवर्गाय संस्कृतपाठ्यपुस्तकम् द्वादश: पाठ: कः रक्षति कः रक्षित का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
NCERT Solutions for Class 8 Sanskrit ruchira bhaag tritya paath 12 कः रक्षति कः रक्षित NCERT kaksha 8 sanskrit – Ruchira are part of NCERT Solutions for Class 8 sanskrit Ruchira. Here we have given NCERT Solutions for Class 8 Sanskrit paath 12 kah rakshati kah rakshitah.
Here we solve ncert solutions for class 8 sanskrit chapter 12 kah rakshati kah rakshitah कः रक्षति कः रक्षित हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 8 sanskrit Ruchira chapter 12 kah rakshati kah rakshitah hindi anuvaad aur prashan uttar question and answers. NCERT Solutions Class 8 sanskrit Chapter 12 कः रक्षति कः रक्षित प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for 8th Sanskrit book pdf sanskrit book class 8 also availableClick Here or you can download official NCERT website. You can also See NCERT Solutions for class 8 Sanskrit all Chapter to Click Here.
NCERT Solutions Class 8 Sanskrit Chapter 12 kah rakshati kah rakshitah
Ruchira bhaag tritya class8 sanskrit
कक्षा – 8 अष्टमवर्गाय
संस्कृतपाठयपुस्तकम्
द्वादश: पाठ: पाठ – 12
कः रक्षति कः रक्षित
8 की संस्कृत पुस्तक दशमकक्षाया: संस्कृतपाठ्यपुस्तकम् रुचिरा तृतीयो भाग: द्वादश: पाठ: कः रक्षति कः रक्षित का हिंदी अनुवाद Click Here
अभ्यास: |
1. प्रश्नानामुत्तराणि एकपदेन लिखत –
(क) केन पीडितः वैभव: बहिरागत:?
उत्तरम् – प्रचण्डोष्मणा
(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?
उत्तरम् – वृक्षाः
(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालापं कुर्वन्ति?
उत्तरम् – अवकरभाण्डारम्
(घ) वयं शिक्षिताः अपि कथमाचरामः?
उत्तरम् – अशिक्षिताः इव
(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
उत्तरम् – पर्यावरणस्य
(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?
उत्तरम् – तालुः
2. पूर्णवाक्येन उत्तराणि लिखत –
(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
उत्तरम् – परमिन्दर् गृहात् बहिरागत्य पश्यति यत् वायुवेग: सर्वथा अवरुद्ध:।
(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?
उत्तरम् – अस्माभिः बहुभूमिकभवनानां, भूमिगतमार्गाणाम्, विशेषतः मैट्रोमार्गाणां च निर्माणाय वृक्षाः कर्त्यन्ते।
(ग) विनयः रोजलिन्माहूय किं वदति?
उत्तरम् – विनयः संगीतामाहूय वदति – मार्गे भ्रमभ्यः कृपां कुरु।
(घ) रोजलिन् आगत्य किं करोति?
उत्तरम् – रोजलिन् आगत्य बालैः साकं स्वक्षिप्तमवकरम् मार्गे विकीर्णमन्यदवकरं चापि संगृह्य अवकरकण्डोले प्रातयति।
(ङ) अन्ते जोसेफ: पर्यावरणक्षायै कः उपायः बाधयति?
उत्तरम् – अन्ते जोसेफ: पर्यावरणक्षायै बाधयति यत् अस्माभिः पित्रो: शिक्षकाणाम च सहयोगेन प्लास्टिकस्य विविधपक्षा: विचारणीय।
3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(क) जागरूकतया एवं स्वच्छताऽभियानमपि गतिं प्राप्स्यति।
उत्तरम् – कया एवं स्वच्छताऽभियानमपि गतिं प्राप्स्यति?
(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म।
उत्तरम् – धेनुः कै सह प्लास्टिकस्यूतमपि खादति स्म?
(ग) वायुवेगः सर्वथाऽवरुद्धः आसीत्।
उत्तरम् – कः सर्वथाऽवरुद्धः आसीत्?
(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।
उत्तरम् – सर्वे अवकरं संगृह्य कुत्र पातयन्ति?
(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।
उत्तरम् – अधुना प्लास्टिकनिर्मितानि किं प्रायः प्राप्यन्ते?
(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवन्ति।
उत्तरम् – सर्वे कुत्र/किं प्राप्ताः मसन्नाः भवन्ति?
4. सन्धिविच्छेदं पूरयत –
(क) ग्रीष्मर्ती | – | ………. | + | ऋतौ | ||
(ख) बहिरागत्य | – | बहिः | + | ………. | ||
(ग) काञ्चित् | – | ………. | + | चित् | ||
(घ) तद्वनम् | – | ………. | + | वनम् | ||
(ङ) कलमेत्यादीनि | – | कलम | + | ………. | ||
(च) अतीवानन्दप्रदोऽयम् | – | ………. | + | आनन्दप्रद: | + | ………. |
उत्तरम् –
(क) ग्रीष्मर्ती | – | ग्रीष्म | + | ऋतौ | ||
(ख) बहिरागत्य | – | बहिः | + | आगत्य | ||
(ग) काञ्चित् | – | काम् | + | चित् | ||
(घ) तद्वनम् | – | तत् | + | वनम् | ||
(ङ) कलमेत्यादीनि | – | कलम | + | इत्यादीनि | ||
(च) अतीवानन्दप्रदोऽयम् | – | अतीव | + | आनन्दप्रद: | + | अयम् |
5. विशेषणपदैः सह विशेष्यदानि योजयत –
काञ्चित् | अवकरम् |
स्वच्छानि | स्वास्थ्यकरी |
पिहिते | क्षति: |
स्वच्छता | शान्तिम् |
गच्छन्ति | गृहाणि |
अन्यत् | अवकरकण्डोले |
महती | मित्राणि |
उत्तरम् –
काञ्चित् | शान्तिम् |
स्वच्छानि | गृहाणि |
पिहिते | अवकरकण्डोले |
स्वच्छता | स्वास्थ्यकरी |
गच्छन्ति | मित्राणि |
अन्यत् | अवकरम् |
महती | क्षति: |
6. शुद्धकथनानां समक्षम् ‘आम्’ अशुद्धकथनानां समक्षं च ‘न’ इति लिखत –
(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
उत्तरम् – आम्
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्ण दृष्ट्वा वार्तालापं कुर्वन्ति।
उत्तरम् – आम्
(ग) अस्माभिः पर्यावरणस्वच्छता प्रति प्रायः ध्यानं न दीयते।
उत्तरम् – आम्
(घ) वायु विना क्षणमपि जीवितुं न शक्यते।
उत्तरम् – न
(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।
उत्तरम् – आम्
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।
उत्तरम् – आम्
(छ) बालकाः धेनु कदलीफलानि भोजयन्ति।
उत्तरम् – आम्
(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।
उत्तरम् – आम्
7. घटनाक्रमानुसारं लिखत –
(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रवोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्टवा पर्यावरणविषये चिन्तिताः वालाः पपरस्परं विचारयन्ति।
उत्तरम् –
(क) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(ख) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दु:खिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(ग) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिा: वालाः पपरस्परं विचारयन्ति।
(घ) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रवोधयन्ति।
(ङ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(च) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(छ) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ज) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।