NCERT Solutions Class 8 Sanskrit Chapter 11 Savitri Bai Phule | कक्षा 8 संस्कृतम् एकादश: पाठ: सावित्री बाई फुले प्रश्न उत्तर class8 sanskrit

NCERT Solutions Class 8 Sanskrit Chapter 11 Savitri Bai Phule class8 sanskrit free ncert solutions for class 8 sanskrit Ruchira Bhag Tritiya sanskrit to hindi arth with questions and answer. 8th ncert solutions एनसीइआरटी कक्षा 8 संस्कृत रुचिरा तृतीयो भाग: अष्टमवर्गाय संस्कृतपाठ्यपुस्तकम् एकादश: पाठ: सावित्री बाई फुले का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
NCERT Solutions for Class 8 Sanskrit ruchira bhaag tritya paath 11 सावित्री बाई फुले NCERT kaksha 8 sanskrit – Ruchira are part of NCERT Solutions for Class 8 sanskrit Ruchira. Here we have given NCERT Solutions for Class 8 Sanskrit paath 11 Savitri Bai Phule class8 sanskrit.

Here we solve ncert solutions for class 8 sanskrit chapter 11 Savitri Bai Phule सावित्री बाई फुले हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 8 sanskrit Ruchira chapter 11 Savitri Bai Phule hindi anuvaad aur prashan uttar question and answers. NCERT Solutions Class 8 sanskrit chapter 11 सावित्री बाई फुले प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for 8th Sanskrit book pdf sanskrit book class 8 also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for class 8 Sanskrit all Chapter to Click Here.

NCERT Solutions Class 8 Sanskrit Chapter 11 Savitri Bai Phule

Ruchira bhaag tritya class8 sanskrit

कक्षा – 8 अष्टमवर्गाय
संस्कृतपाठयपुस्तकम्

एकादश: पाठ: पाठ – 11
सावित्री बाई फुले

8 की संस्कृत पुस्तक दशमकक्षाया: संस्कृतपाठ्यपुस्तकम् रुचिरा तृतीयो भाग: दशम: पाठ: सावित्री बाई फुले का हिंदी अनुवाद Click Here

अभ्यासः

1. एकपदेन उत्तरत –

(क) कीदृशीनां कुरीतीनां सावित्री मुखर विरोधम् अकरोत्?
उत्तरम् – सामाजिककुरीतीनाम्।

(ख) के कूपात् जलोद्धरणम् अवारयन्?
उत्तरम् – उच्चवर्गीयाः

(ग) का स्वदृढनिश्चयात् न विचलति?
उत्तरम् – सावित्रीबाई

(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कैः मिलिता?
उत्तरम् – नापितैः

(ङ) सी कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
उत्तरम् – बालिकानाम्

2. पूर्णवाक्येन उत्तरत –

(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
उत्तरम् – धुलिक्षेपं प्रस्तरप्रहारं च सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति।

(ख) सावित्रीबाईफुलेमहोदयायाः पित्रोः नाम किमासीत्?
उत्तरम् – सावित्रीबाई फुले महोदयायाः माता लक्ष्मीबाई पिता च खण्डोजी आसित्।

(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
उत्तरम् – विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा स्वपत्युः स्त्रीशिक्षासमर्थनेन उत्साहं प्राप्तवती।

(घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?
उत्तरम् – जलं पातुं निवार्यमाणाः नारीः सा निजगृहं नीतवती। तडागं दर्शयित्वा अकथयत् च यत् यथेष्टं जलं नयत।

(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
उत्तरम् – “महिला सेवा मण्डल’ ‘शिशु हत्या प्रतिबन्धक गृह’ इत्यादीनां संस्थानां स्थापनायां फुले दम्पत्यो: अवदानं महत्वपूर्णम्।

(च) सत्यशोधकमण्डलस्य उद्देश्य किमासीत्?
उत्तरम् – सत्यशोधकमण्डलस्य उद्देश्य आसित् उत्पीडितानां समुदायानां स्वाधिकारान् प्रति जागरणं इति।

(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनो के?
उत्तरम् – ‘काव्यफुले’ सुबोधरत्नाकरम् इति तस्या: काव्यसङ्कलनयोः नामनी।

3. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
उत्तरम् – सावित्रीबाई काभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?

(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
उत्तरम् – सा कस्य प्रथमा महिला शिक्षिका आसीत्?

(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।
उत्तरम् – सा स्वपतिना सह कासाम् कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?

(घ) तया मनुष्याणां समानतायाः स्वतंत्रतायाश्च पक्षः सर्वदा समर्थितः।
उत्तरम् – तया केषाम् समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थिनः?

(ङ) साहित्यरचनया अपि सावित्री महीयते।
उत्तरम् – साहित्यरचनया अपि का महीयते?

4. यथानिर्देशमुत्तरत –

(क) इदं चित्रं पाठशालायाः वर्तते- अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम् – चित्रम्

(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
उत्तरम् – अध्ययनम्

(ग) अपि यूयमिमां महिला जागीथ- अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्तम्?
उत्तरम् – छात्रेभ्यः

(घ) सा ताः स्त्रिय: निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तरम् – सावित्रीबाई

(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्रे ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि न इति लिखत?
उत्तरम् – अत्रे ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति। तानि च शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् च।

5. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत –

(क) स्वकीयम् …………………..
(ख) सविनोदम् …………………..
(ग) सक्रिया …………………..
(घ) प्रदेशस्य …………………..
(ङ) मुखरम् …………………..
(च) सर्वथा …………………..

उत्तरम् –

(क) स्वकीयम् स्वकीयम् कार्यं स्वयमेव करणीयम्।
(ख) सविनोदम् मोहन: सर्वे: सह सविनोदम् आलपति।
(ग) सक्रिया सावित्रीबाई फुले नारीजागरणे सक्रिया आसीत्।
(घ) प्रदेशस्य महाराष्ट्र प्रदेशस्य प्रथम कन्या पाठशाला प्रसिद्धम् अस्ति।
(ङ) मुखरम् साः नारी जागरणे मुखरम् कार्यम् अकरोत्।
(च) सर्वथा सर्वदा सर्वथा सत्यं व्यक्तव्यम्

6. (अ) अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत –

(क) उपरि  
(ख) आदानम्  
(ग) परकीयम्  
(घ) विषमता  
(ङ) व्यक्तिगतम्  
(च) आरोहः  

उत्तरम् –

(क) उपरि उपरि निर्मितं चित्रं पश्चत।
(ख) आदानम् विचारणाम् आदानं-प्रदानं कुर्यात्।
(ग) परकीयम् कन्या परकीयं धनं वर्तते।
(घ) विषमता भारते जनेषु विषमता नास्ति।
(ङ) व्यक्तिगतम् वयं व्यक्तिगतम् स्वार्थं त्यक्त्वा सर्वहितम् चिन्तयेम।
(च) आरोहः वृक्षे आरोहः हानिकरः अपि भवति।

(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत –

मार्गे अविरतम् अध्यापने अवदानम् यथेष्टम् मनसि

 

(क) शिक्षणे …………………………………….
(ख) पथि …………………………………….
(ग) हृदये। …………………………………….
(घ) इच्छानुसारम् …………………………………….
(ङ) योगदानम् …………………………………….
(च) निरन्तरम् …………………………………….

उत्तरम् – 

(क) शिक्षणे अध्यापने
(ख) पथि मार्गे
(ग) हृदये। मनसि
(घ) इच्छानुसारम् यथेष्टम्
(ङ) योगदानम् अवदानम्
(च) निरन्तरम् अविरतम्

7. (अ) अधोलिखितानां पदानां लिङ्ग, विभक्ति वचनं च लिखत –

  पदानि   लिङ्गम् विभक्ति: वचनम्
(क)  धूलिम् . . . . . . . . . . . . . . . . . .
(ख) नाम्नि  . . . . . . . . . . . . . . . . . .
(ग) अपर: . . . . . . . . . . . . . . . . . .
(घ) कन्यानाम् . . . . . . . . . . . . . . . . . .
(ङ) सहभागिता . . . . . . . . . . . . . . . . . .
(च) नापितै: . . . . . . . . . . . . . . . . . .

उत्तरम् – 

  पदानि   लिङ्गम् विभक्ति: वचनम्
(क)  धूलिम् स्त्रीलिंग  द्वितीया एकवचन
(ख) नाम्नि  नपुंसकलिंग सप्तमी एकवचन
(ग) अपर: पुल्लिंग प्रथमा एकवचन
(घ) कन्यानाम् स्त्रीलिंग षष्ठी बहुवचन
(ङ) सहभागिता स्त्रीलिंग प्रथमा एकवचन
(च) नापितै: पुल्लिंग तृतीया बहुवचन

7. (आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत –

यथा- सा शिक्षिका अस्ति। (लङ्लकारः) सो शिक्षिका आसीत्।
(क) सा अध्यापने संलग्न भवति। (लूटलकार:)
(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकार:)
(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकार:)
(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ)
(ङ) किं यूयं विद्यालयं गच्छथ? (लुट्लकार:) 
(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति। (लङ्लकारः)
उत्तरम् – 
(क) सा अध्यापने संलग्न भवति। (लूटलकार:)
उत्तरम् – सा अध्यापने संलग्ना भविष्यति।

(ख) (ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकार:)
उत्तरम् – सः त्रयोदशवर्षकल्पः आसीत्।

(ग) (ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकार:)
उत्तरम् – महिलाः तडागात् जलम् नयन्तु।

(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ)
उत्तरम् – वयं प्रतिदिनं पाठम् पठेम।

(ङ) किं यूयं विद्यालयं गच्छथ? (लुट्लकार:) 
उत्तरम् – किं यूयं विद्यालयम् गमिष्यथ?

(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति। (लङ्लकारः)
उत्तरम् – ते बालकाः विद्यालयात् गृहम् अगच्छन्।

2 thoughts on “NCERT Solutions Class 8 Sanskrit Chapter 11 Savitri Bai Phule | कक्षा 8 संस्कृतम् एकादश: पाठ: सावित्री बाई फुले प्रश्न उत्तर class8 sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!