NCERT Solutions Class 7 Sanskrit Chapter 7 Sankalp Siddhidaayakah | कक्षा 7 संस्कृत सप्तम: पाठ: सङ्कल्प: सिद्धिदायकः अभ्यास प्रश्न

NCERT Solutions Class 7 Sanskrit Chapter 7 Sankalp Siddhidaayakah in eteacherg.com  free ncert solutions for class 7 sanskrit Ruchira Bhag Dvitiya sanskrit to hindi arth with questions and answer. 7th ncert solutions एनसीइआरटी कक्षा 7 संस्कृत रुचिरा द्वितीया: भाग: सप्तमवर्गाय संस्कृतपाठ्यपुस्तकम् सप्तम: पाठ: सङ्कल्प: सिद्धिदायकः का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
NCERT Solutions for class 7 Sanskrit ruchira bhaag tritya paath 7 सङ्कल्प: सिद्धिदायकः NCERT kaksha 7 sanskrit – Ruchira are part of NCERT Solutions for class 7 sanskrit Ruchira. Here we have given NCERT Solutions for class 7 Sanskrit paath 7 सङ्कल्प: सिद्धिदायकः।

Here we solve ncert solutions for class 7 sanskrit Chapter 7 Sankalp Siddhidaayakah सङ्कल्प: सिद्धिदायकः हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 7 sanskrit Ruchira Chapter 7 Sankalp Siddhidaayakah hindi anuvaad aur prashan uttar question and answers. NCERT Solutions class 7 sanskrit Chapter 7 सङ्कल्प: सिद्धिदायकः प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for 7th Sanskrit book pdf sanskrit book class 7 also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for class 7 Sanskrit all Chapter to Click Here.

NCERT SOLUTIONS FOR class 7 Sanskrit

Ruchira bhaag Dviyta
कक्षा – 7 सप्तमवर्गाय
संस्कृतपाठयपुस्तकम्

सप्तम: पाठ: पाठ: पाठ – 7
सङ्कल्प: सिद्धिदायकः

7 की संस्कृत पुस्तक सप्तम: पाठ: पाठ: संस्कृतपाठ्यपुस्तकम् रुचिरा द्वितीयो भाग: सप्तम: पाठ: पाठ: सङ्कल्प: सिद्धिदायकः का हिंदी अनुवाद Click Here

अभ्यास:

1. उच्चारणं कुरुत –

अभवत् अकथयत् अगच्छत्
न्यवेदयत् अपूजयत् स्वपिति
तपति प्राविशत् अवदत्
वदति स्म वसति स्म रक्षति स्म
वदति चरति स्म  करोति स्म
गच्छति स्म अकरोत् पठति स्म

2. उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत –

(क) एकवचनम् द्विवचनम् बहुवचनम्
यथा- वसति स्म वसतः स्म वसन्ति स्म
  पूजयति स्म …………… ……………
  …………… रक्षतः स्म ……………
  चरित स्म …………… ……………
  …………… …………… कर्वन्ति स्म

उत्तरम् – 

(क) एकवचनम् द्विवचनम् बहुवचनम्
यथा- वसति स्म वसतः स्म वसन्ति स्म
  पूजयति स्म पूजयतः स्म पूजयन्ति स्म
  रक्षतः स्म रक्षतः स्म रक्षन्ति स्म
  चरित स्म चरतः स्म चरन्ति स्म
  कुरुतः स्म कर्वन्ति स्म कर्वन्ति स्म

 

(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः अकथयत् अकथयताम् अकथयन्
  प्रथमपुरुषः …………… अपूजयताम् अपूजयन्
  प्रथमपुरुषः अरक्षत् …………… ……………

उत्तरम् – 

(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः अकथयत् अकथयताम् अकथयन्
  प्रथमपुरुषः अपूजयत् अपूजयताम् अपूजयन्
  प्रथमपुरुषः अरक्षत् अरक्षताम् अरक्षन्

 

(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः अवसः अवसतम् अवसत
  मध्यमपुरुषः …………… अपूजयतम् ……………
  मध्यमपुरुषः …………… …………… अचरत

उत्तरम् – 

(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः अवसः अवसतम् अवसत
  मध्यमपुरुषः अपूजयः अपूजयतम् अपूजयत
  मध्यमपुरुषः अचरः अचरतम् अचरत

 

(घ) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः अपठम् अपठाव अपठाम
  उत्तमपुरुषः अलिखम् …………… ……………
  उत्तमपुरुषः …………… अरचयाव ……………

उत्तरम् – 

(घ) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः अपठम् अपठाव अपठाम
  उत्तमपुरुषः अलिखम् अलिखाव अलिखाम
  उत्तमपुरुषः अरचयम् अरचयाव अरचयाम

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत –

(क) तपःप्रभावात् के सखायः जाताः?
उत्तरम् – हिंस्रपशवोऽपि

(ख) पार्वती तपस्यार्थं कुत्र अगच्छत्?
उत्तरम् – गौरीशिखरम्

(ग) कः श्मशाने वसति?
उत्तरम् – शिवः

(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
उत्तरम् – पार्वती

(ङ) वटुरूपेण तपोवनं कः प्राविशत्?
उत्तरम् – शिवः

4. कः/का कं/कां प्रति कथयति –

  कः/का कम्/काम्
यथा- वत्से! तपः कठिनं भवति? माता पार्वतीम्
(क) अहं तपः एव चरिष्यामि? …………… ……………
(ख) मनस्वी कदापि धैर्यं न परित्यजति। …………… ……………
(ग) अपर्णा इति नाम्ना त्वं प्रथिता। …………… ……………
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। …………… ……………
(ङ) शरीरमाद्यं खलु धर्मसाधनम्। …………… ……………
(च) अहं तव क्रीतदासोऽस्मि। …………… ……………

उत्तरम् – 

  कः/का कम्/काम्
यथा- वत्से! तपः कठिनं भवति? माता पार्वतीम्
(क) अहं तपः एव चरिष्यामि? पार्वती मेनाम्
(ख) मनस्वी कदापि धैर्यं न परित्यजति। पार्वती विजयाम्
(ग) अपर्णा इति नाम्ना त्वं प्रथिता। विजया पार्वतीम्
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। शिवः पार्वतीम्
(ङ) शरीरमाद्यं खलु धर्मसाधनम्। वटुः विजयाम्
(च) अहं तव क्रीतदासोऽस्मि। शिवः पार्वतीम्

5. प्रश्नानाम् उत्तराणि लिखत –

(क) पार्वती क्रुद्धा सती किम् अवदत्?
उत्तरम् – पार्वती क्रुद्धा सती अवदत् यत् अरे वाचाल! अपसर। जगति न कोऽपि शिवस्य यथार्थं स्वरुपं जानाति। यथा त्वमसि तथैव वदसि।

(ख) कः पापभाग् भवति?
उत्तरम् – शिवः निन्दा यः करोति श्रृणोति च पापभाग् भवति।

(ग) पार्वती किं कर्त्तुम् ऐच्छत्?
उत्तरम् – पार्वती तपस्यां कर्त्तुम् ऐच्छत्।

(घ) पार्वती कया साकं गौरीशिखरं गच्छति?
उत्तरम् – पार्वती विजयया साकं गौरीशिखरं गच्छति।

6. मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत –

माता मौनम् प्रस्तरे जन्तवः नयनानि

 

शिलायां ……………
पशवः ……………
अम्बा ……………
नेत्राणि ……………
तूष्णीम् ……………

उत्तरम् – 

शिलायां प्रस्तरे
पशवः जन्तवः
अम्बा माता
नेत्राणि नयनानि
तूष्णीम् मौनम्

7. उदाहरणानुसारं पदरचनां कुरुत –

यथा- वसति स्म = अवसत्
(क) पश्यति स्म = ……..
(ख) तपति स्म = ……..
(ग) चिन्तयति स्म = ……..
(घ) वदति स्म = ……..
(ङ) गच्छति स्म = ……..

उत्तरम् – 

यथा- वसति स्म = अवसत्
(क) पश्यति स्म = अपश्यत्
(ख) तपति स्म = अतपत्
(ग) चिन्तयति स्म = अचिन्तयत्
(घ) वदति स्म = अवदत्
(ङ) गच्छति स्म = अगच्छत्

 

यथा- अलिखत् = लिखति स्म।
(क) …………… = कथयति स्म।
(ख) …………… = नयति स्म।
(ग) …………… = पठति स्म।
(घ) …………… = धावति स्म।
(ङ) …………… = हसति स्म।

उत्तरम् – 

यथा- अलिखत् = लिखति स्म।
(क) कथयति स्म।  = कथयति स्म।
(ख) नयति स्म।  = नयति स्म।
(ग) पठति स्म।  = पठति स्म।
(घ) धावति स्म।  = धावति स्म।
(ङ) हसति स्म। = हसति स्म।

One thought on “NCERT Solutions Class 7 Sanskrit Chapter 7 Sankalp Siddhidaayakah | कक्षा 7 संस्कृत सप्तम: पाठ: सङ्कल्प: सिद्धिदायकः अभ्यास प्रश्न

  • November 5, 2022 at 4:43 pm
    Permalink

    Thankyou for this self practice exercise and question and answer….I’m really really very thankful to youuu..!!!!??

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!