NCERT Solutions Class 7 Sanskrit Chapter 4 Hasybaalkavishammelanam | कक्षा 7 संस्कृत चतुर्थ: पाठ: हास्यबालकविसम्मेलनम् अभ्यास प्रश्न
NCERT Solutions Class 7 Sanskrit Chapter 4 Hasybaalkavishammelanam in eteacherg.com free ncert solutions for class 7 sanskrit Ruchira Bhag Dvitiya sanskrit to hindi arth with questions and answer. 7th ncert solutions एनसीइआरटी कक्षा 7 संस्कृत रुचिरा द्वितीया: भाग: सप्तमवर्गाय संस्कृतपाठ्यपुस्तकम् चतुर्थ: पाठ: हास्यबालकविसम्मेलनम् का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
NCERT Solutions for class 7 Sanskrit ruchira bhaag tritya paath 4 हास्यबालकविसम्मेलनम् NCERT kaksha 7 sanskrit – Ruchira are part of NCERT Solutions for class 7 sanskrit Ruchira. Here we have given NCERT Solutions for class 7 Sanskrit paath 4 हास्यबालकविसम्मेलनम्।
Here we solve ncert solutions for class 7 sanskrit Chapter 4 Hasybaalkavishammelanam हास्यबालकविसम्मेलनम् हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 7 sanskrit Ruchira Chapter 4 Hasybaalkavishammelanam hindi anuvaad aur prashan uttar question and answers. NCERT Solutions class 7 sanskrit Chapter 4 हास्यबालकविसम्मेलनम् प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for 7th Sanskrit book pdf sanskrit book class 7 also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for class 7 Sanskrit all Chapter to Click Here.
NCERT SOLUTIONS FOR class 7 Sanskrit
Ruchira bhaag Dviyta
कक्षा – 7 सप्तमवर्गाय
संस्कृतपाठयपुस्तकम्
चतुर्थ: पाठ: पाठ – 4
हास्यबालकविसम्मेलनम्
7 की संस्कृत पुस्तक चतुर्थ: पाठ: संस्कृतपाठ्यपुस्तकम् रुचिरा द्वितीयो भाग: चतुर्थ: पाठ: हास्यबालकविसम्मेलनम् का हिंदी अनुवाद Click Here
अभ्यास: |
उच्चारणं कुरुत – |
उपरि | अधः | उच्चैः |
नीचैः | बहिः | अलम् |
कदापि | अन्तः | पुनः |
कुत्र | कदा | एकदा |
2. मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत – |
अलम् | अन्तः | बहिः | अधः | उपरि |
(क) वृक्षस्य ……………………. खगाः वसन्ति।
(ख) ……………………. विवादेन।
(ग) वर्षाकाले गृहात् ………………… मा गच्छ।
(घ) मञ्चस्य ……………………….. श्रोतारः उपविष्टाः सन्ति।
(ङ) छात्राः विद्यालयस्य ……………………….. प्रविशन्ति।
उत्तरम् –
(क) वृक्षस्य उपरि खगाः वसन्ति।
(ख) अलम् विवादेन।
(ग) वर्षाकाले गृहात् बहिः मा गच्छ।
(घ) मञ्चस्य अधः श्रोतारः उपविष्टाः सन्ति।
(ङ) छात्राः विद्यालयस्य अन्तः प्रविशन्ति।
3. अशुद्धं पदं चिनुत – |
(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति। | ………………………. |
(ख) रामेण, गृहेण, सर्पेण, गजेण। | ………………………. |
(ग) लतया, मातया, रमया, निशया। | ………………………. |
(घ) लते, रमे, माते, प्रिये। | ………………………. |
(ङ) लिखति, गर्जति, फलति, सेवति। | ………………………. |
उत्तरम् –
(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति। | गमन्ति |
(ख) रामेण, गृहेण, सर्पेण, गजेण। | गजेण |
(ग) लतया, मातया, रमया, निशया। | मातया |
(घ) लते, रमे, माते, प्रिये। | माते |
(ङ) लिखति, गर्जति, फलति, सेवति। | सेवति |
4. मञ्जूषातः समानार्थकपदानि चित्वा लिखत – |
प्रसन्नतायाः चिकित्सकम् लब्ध्वा शरीरस्य दक्षाः |
प्राप्य | ………………………. |
कुशलाः | ………………………. |
हर्षस्य | ………………………. |
देहस्य | ………………………. |
वैद्यम् | ………………………. |
उत्तरम् –
प्राप्य | लब्ध्वा |
कुशलाः | दक्षाः |
हर्षस्य | प्रसन्नतायाः |
देहस्य | शरीरस्य |
वैद्यम् | चिकित्सकम् |
5. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत – |
(क) मञ्चे कति बालकवयः उपविष्टाः सन्ति?
उत्तरम् – चत्वारः
(ख) के कोलाहलं कुर्वन्ति?
उत्तरम् – श्रोतारः
(ग) गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
उत्तरम् – आधुनिकं वैद्यम्
(घ) तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?
उत्तरम् – तुन्दस्य
(ङ) लोके पुनः पुनः कानि भवन्ति?
उत्तरम् – शरीराणि
(च) किं कृत्वा घृतं पिबेत्?
उत्तरम् – श्रमं
6. मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत – |
नासिकायामेव | वारंवारम् | खड्गेन | दूरम् | मित्रता | मक्षिका |
व्यजनेन | उपाविशत् | छिन्ना | सुप्तः | प्रियः |
पुरा एकस्य नृपस्य एकः …………………… वानरः आसीत्। एकदा नृपः ……………………… आसीत्। वानरः ……………………….. तम् अवीजयत्। तदैव एका …………………………… नृपस्य नासिकायाम् ……………………….। यद्यपि वानरः …………………… व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ……………………. उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ………………………………….. प्रहारम् अकरोत्। मक्षिका तु उड्डीय ………………………… गता, किन्तु खड्गप्रहारेण नृपस्य नासिका …………………………. अभवत्। अत एवोच्यते- ” मूर्खजनैः सह ………………………………. नोचिता।”
उत्तरम् –
पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। एकदा नृपः सुप्तः आसीत्। वानरः व्यजनेन तम् अवीजयत्। तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। यद्यपि वानरः वारंवारम् व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य नासिकायामेव उपविशति स्म। अन्ते सः मक्षिकां हन्तुं खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरम् गता, किन्तु खड्गप्रहारेण नृपस्य नासिका छिन्ना अभवत्। अत एवोच्यते- ” मूर्खजनैः सह मित्रता नोचिता।”
7. विलोमपदानि योजयत – |
अधः | नीचैः |
अन्तः | सुलभम् |
दुर्बुद्धे! | उपरि |
उच्चैः | बहिः |
दुर्लभम् | सुबुद्धे! |
उत्तरम् –
अधः | उपरि |
अन्तः | बहिः |
दुर्बुद्धे! | सुबुद्धे! |
उच्चैः | नीचैः |
दुर्लभम् | सुलभम् |