NCERT Solutions Class 7 Sanskrit Chapter 3 Swavalambanam | कक्षा 7 संस्कृत तृतीय: पाठ: स्वावलम्बनम् अभ्यास प्रश्न

NCERT Solutions Class 7 Sanskrit Chapter 3 Swavalambanam in eteacherg.com  free ncert solutions for class 7 sanskrit Ruchira Bhag Dvitiya sanskrit to hindi arth with questions and answer. 7th ncert solutions एनसीइआरटी कक्षा 7 संस्कृत रुचिरा द्वितीया: भाग: सप्तमवर्गाय संस्कृतपाठ्यपुस्तकम् तृतीय: पाठ: स्वावलम्बनम् का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
NCERT Solutions for class 7 Sanskrit ruchira bhaag tritya paath 3 स्वावलम्बनम् NCERT kaksha 7 sanskrit – Ruchira are part of NCERT Solutions for class 7 sanskrit Ruchira. Here we have given NCERT Solutions for class 7 Sanskrit paath 3 स्वावलम्बनम्।

Here we solve ncert solutions for class 7 sanskrit Chapter 3 Swavalambanam स्वावलम्बनम् हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 7 sanskrit Ruchira Chapter 3 Swavalambanam hindi anuvaad aur prashan uttar question and answers. NCERT Solutions class 7 sanskrit Chapter 3 स्वावलम्बनम् प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for 7th Sanskrit book pdf sanskrit book class 7 also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for class 7 Sanskrit all Chapter to Click Here.

NCERT SOLUTIONS FOR class 7 Sanskrit

Ruchira bhaag Dviyta
कक्षा – 7 सप्तमवर्गाय
संस्कृतपाठयपुस्तकम्

तृतीय: पाठ: पाठ – 3
स्वावलम्बनम्

7 की संस्कृत पुस्तक तृतीय: पाठ: संस्कृतपाठ्यपुस्तकम् रुचिरा द्वितीयो भाग: तृतीय: पाठ: स्वावलम्बनम् का हिंदी अनुवाद Click Here

अभ्यास:

 

1. उच्चारणं कुरुत –

 

विंशति त्रिंशत् चत्वारिंशत्
द्वाविंशति: द्वात्रिंशत् द्विचत्वारिंशत्
चतुविंशति: त्रयस्त्रिंशत् त्रयश्चत्वारिंशत्
पञ्चविंशति: चतुस्त्रिंशत् चतुश्चत्वारिंशत्
अष्टाविंशति: अष्टात्रिंशत् सप्तश्चत्वारिंशत्
नवविंशति: नवत्रिंशत् पञ्चाशत्

 

2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत –

(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?
उत्तरम् – श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।

(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?
उत्तरम् – कृष्णमूर्तेः गृहे कर्मकराः भृत्यः नास्ति।

(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?
उत्तरम् – श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तेः पितरौ अकुर्वन्।

(घ) सर्वदा कुत्र सुखम्?
उत्तरम् – सर्वदा स्वावलम्बने सुखम्।

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
उत्तरम् – श्रीकण्ठः कृष्णमूर्तेः गृहं प्रातः नववादने अगच्छत्।

(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?
उत्तरम् – कृष्णमूर्तेः अष्टौ कर्मकराः सन्ति।

3. चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत –

NCERT Solutions for class 7 Sanskrit chapter 3 Q31


NCERT Solutions for class 7 Sanskrit chapter 3 Q32
NCERT Solutions for class 7 Sanskrit chapter 3 Q33उत्तरम् – 
NCERT Solutions for class 7 Sanskrit chapter 3 Q31 copyNCERT Solutions for class 7 Sanskrit chapter 3 Q32 copyNCERT Solutions for class 7 Sanskrit chapter 3 Q33 copy

4. मञ्जूषातः अङ्कानां कृते पदानि चिनुत –

 

चत्वारिंशत् सप्तविंशति: एकत्रिंशत् पञ्चाशत् अष्टाविंशति: त्रिंशत् चतुर्विशति:
   
28 ………………… 27 …………………
30 ………………… 31 …………………
24 ………………… 40 …………………
50 …………………  

उत्तरम् – 

28 अष्टाविंशति: 27 सप्तविंशति:
30 त्रिंशत् 31 एकत्रिंशत्
24 चतुर्विशति: 40 चत्वारिंशत्
50 पञ्चाशत्  

 

5. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत –

NCERT Solutions for class 7 Sanskrit chapter 3 Q5

कृषका: कृषकौ एते धान्यम् एष: कृषक:
एतौ क्षेत्रम् कर्षति कुरुत: खननकार्यम् रोपयन्ति

……………………………………………………………………………………………………
……………………………………………………………………………………………………
……………………………………………………………………………………………………

उत्तरम् – 

(क) एष: कृषक: क्षेत्रम्‌ कर्षति।
(ख) एतौ कृषकौ खननकार्यम्‌ कुरुत:।
(ग) एते कृषका: धान्यम्‌ रोपयन्ति।

6. अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत –

 

यथा 10.30 सार्धद्वादशवादनम् 5.00 ……………….
  7.00 ………………. 3.30 ……………….
  2.30 ………………. 9.00 ……………….
  11.00 ………………. 12.30 ……………….
  4.30 ………………. 8.00 ……………….
  1.30 ………………. 7.30 ……………….

उत्तरम् – 

यथा 10.30 सार्धद्वादशवादनम् 5.00 पञ्चवादनम्
  7.00 सप्तवादनम् 3.30 सार्धतिरवादनम्
  2.30 सार्धद्विवादनम् 9.00 नववादनम्
  11.00 एकादशवादनम् 12.30 सार्धद्वादशवादनम्
  4.30 सार्धचुतर्वादनम् 8.00 अष्टवादनम्
  1.30 सार्धएक:वादनम् 7.30 सार्धसप्तवादनम्

 

7. मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत –

 

षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः

(क) ………………….. ऋतवः भवन्ति।
(ख) मासाः …………………… भवन्ति।
(ग) एकस्मिन् मासे ……………………… अथवा ………………….. दिवसाः भवन्ति।
(घ) फरवरी-मासे सामान्यतः ……………………. दिनानि भवन्ति।
(ङ) मम शरीरे …………………………. हस्तौ स्तः।

उत्तरम् – 
(क) षड् ऋतवः भवन्ति।
(ख) मासाः द्वादश भवन्ति।
(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।
(घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।
(ङ) मम शरीरे द्वौ हस्तौ स्तः।

3 thoughts on “NCERT Solutions Class 7 Sanskrit Chapter 3 Swavalambanam | कक्षा 7 संस्कृत तृतीय: पाठ: स्वावलम्बनम् अभ्यास प्रश्न

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!