NCERT Solutions for Class 7 Sanskrit Chapter 15 Laalanageetam | कक्षा 7 संस्कृत पञ्चदश: पाठ: लालनगीतम् अभ्यास प्रश्न

NCERT Solutions for Class 7 Sanskrit Chapter 15 Laalanageetam in eteacherg.com  free ncert solutions for class 7 sanskrit Ruchira Bhag Dvitiya sanskrit to hindi arth with questions and answer. 7th ncert solutions एनसीइआरटी कक्षा 7 संस्कृत रुचिरा द्वितीया: भाग: सप्तमवर्गाय संस्कृतपाठ्यपुस्तकम् पञ्चदश: पाठ: लालनगीतम् का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
NCERT Solutions for class 7 Sanskrit ruchira bhaag tritya paath 15 लालनगीतम् NCERT kaksha 7 sanskrit – Ruchira are part of NCERT Solutions for class 7 sanskrit Ruchira. Here we have given NCERT Solutions for class 7 Sanskrit paath 15 लालनगीतम्।

Here we solve ncert solutions for class 7 sanskrit Chapter 15 Laalanageetam लालनगीतम् हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 7 sanskrit Ruchira Chapter 15 Laalanageetam hindi anuvaad aur prashan uttar question and answers. NCERT Solutions class 7 sanskrit Chapter 15 लालनगीतम् प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for 7th Sanskrit book pdf sanskrit book class 7 also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for class 7 Sanskrit all Chapter to Click Here.

NCERT SOLUTIONS FOR class 7 Sanskrit Chapter 15 Laalanageetam

Ruchira bhaag Dviyta
कक्षा – 7 सप्तमवर्गाय
संस्कृतपाठयपुस्तकम्

पञ्चदश: पाठ: पाठ – 15
लालनगीतम्

संस्कृतपाठ्यपुस्तकम् रुचिरा द्वितीयो भाग: 7 की संस्कृत पुस्तक पञ्चदश: पाठ: लालनगीतम् का हिंदी अनुवाद Click Here

अभ्यास:

1. गीतं सस्वरं गायत।

2. एकपदेन उत्तरत –

(क) का विहसति?
उत्तरम् – धरणी

(ख) किम् विकसति?
उत्तरम् – कमलम्

(ग) व्याघ्रः कुत्र गर्जति?
उत्तरम् – विपिने 

(घ) हरिणः किं खादति?
उत्तरम् – नवघासम् 

(ङ) मन्दं कः गच्छति?
उत्तरम् – उष्ट्रः

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(क) सलिले नौका सेलति।
उत्तरम् – सलिले का सेलति?

(ख) पुष्पेषु चित्रपतङ्गाः डयन्ते।
उत्तरम् – कुतः चित्रपतङ्गाः डयन्ते?

(ग) उष्ट्रः पृष्ठे भारं वहति।
उत्तरम् – कः पृष्ठे भारं वहति?

(घ) धावनसमये अश्वः किमपि न खादति।
उत्तरम् – कदा अश्वः किमपि न खादति?

(ङ) सूर्ये उदिते धऱणी विहसति।
उत्तरम् – कः उदिते धऱणी विहसति?

4. मञ्जूषातः समानार्थकपदानि चित्वा लिखत –

पृथिवी देवालये जले वने मृगः भयङ्करम्

 

धरणी …………… विपिने ……………
करालम् …………… हरिणः ……………
सलिले …………… मन्दिरे ……………

उत्तरम् –

धरणी पृथिवी विपिने वने
करालम् भयङ्करम् हरिणः मृगः
सलिले जले मन्दिरे देवालये

5. विलोमपदानि मेलयत –

मन्दम् नूतनम्
नीचैः स्निग्धम्
कठोरः पर्याप्तम्
पुरातनम् उच्चैः
अपर्याप्तम् क्षिप्रम्

उत्तरम् –

मन्दम् क्षिप्रम्
नीचैः उच्चैः
कठोरः स्निग्धम्
पुरातनम् नूतनम्
अपर्याप्तम् पर्याप्तम्

6. उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत –

(क) धावनसमये अश्वः खादति। ……………
(ख) उष्ट्रः पृष्ठे भारं न वहति। ……………
(ग) सिंहः नीचैः क्रोशति। ……………
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते। ……………
(ङ) वने व्याघ्रः गर्जति। ……………
(च) हरिणः नवघासम् न खादति। ……………

उत्तरम् –

(क) धावनसमये अश्वः खादति।
(ख) उष्ट्रः पृष्ठे भारं न वहति।
(ग) सिंहः नीचैः क्रोशति।
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते। आम्
(ङ) वने व्याघ्रः गर्जति। आम्
(च) हरिणः नवघासम् न खादति।

7. अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत –

यथा- चित्रपतङ्गः (प्रथमा-बहुवचने) चित्रपतङ्गाः
  भल्लुकः (तृतीया-एकवचने)   ……………
  उष्ट्रः (पञ्चमी-द्विवचने)   ……………
  हरिणः (सप्तमी-बहुवचने)   ……………
  व्याघ्रः (द्वितीया-एकवचने)   ……………
  घोटकराजः (सम्बोधन-एकवचने)   ……………

उत्तरम् –

यथा- चित्रपतङ्गः (प्रथमा-बहुवचने) चित्रपतङ्गाः
  भल्लुकः (तृतीया-एकवचने)   भल्लुकेन्
  उष्ट्रः (पञ्चमी-द्विवचने)   उष्ट्रभ्याम्
  हरिणः (सप्तमी-बहुवचने)   हरिणेणु
  व्याघ्रः (द्वितीया-एकवचने)   व्याघ्रम्
  घोटकराजः (सम्बोधन-एकवचने)   हे घोटकराज

8. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत –

खगाः विकसन्ति कमलानि उदेति क्रीडन्ति
डयन्ते सूर्यः चित्रपतङ्गाः कूजन्ति बालाः

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

उत्तरम् – 

(क) सूर्य: उदेति।

(ख) खगा: कूजन्ति।

(ग) बाला: क्रीडन्ति।

(घ) कमलानि विकसन्ति।

(ङ) चित्रपतङ्गा: डयन्ते।

 

NCERT Solutions for Class 7 Sanskrit Ruchira

एनसीइआरटी कक्षा 7 संस्कृतपाठ्यपुस्तकम् रुचिरा द्वितीयो: भाग: सप्तवर्गाय के सभी पाठों के प्रश्न-उत्तर (समाधान) और हिंदी अनुवाद

Here we solve Ncert class 7 Sanskrit Ruchira Dvitiyo Bhagh all chapter Hindi translate and solution given below. Student can read an download it.

क्र. सं. पाठ पाठ का नाम समाधान लिंक
1. प्रथमः पाठः सुभाषितानि संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
2. द्वितीयः पाठः दुर्बुद्धि: विनश्यति संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
3. तृतीयः पाठः स्वावलम्बनम् संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
4. चतुर्थः पाठः हास्यबालकविसम्मेलनम् संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
5. पञ्चमः पाठः पण्डिता रमाबाई संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
6. षष्ठः पाठः सदाचार: संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
7. सप्तमः पाठः सङ्कल्प: सिद्धिदायक: संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
8. अष्टमः पाठः त्रिवर्ण: ध्वज: संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
9. नवमः पाठः अहमपि विद्यालयं गमिष्यामि संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
10. दशमः पाठः विश्वबन्धुत्वम् संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
11. एकादशः पाठः समवायो हि दुर्जय: संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
12. द्वादशः पाठः विद्याधनम् संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
13. त्रयोदशः पाठः अमृतं संस्कृतम् संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
14. चतुर्दशः पाठः अनारिकाया: जिज्ञासा संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
15. पञ्चदशः पाठः लालनगीतम् संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!