NCERT Solutions for Class 7 Sanskrit Chapter 14 Anaarikaaya Jigyaasa | कक्षा 7 संस्कृत चतुर्दश: पाठ: अनारिकाया: जिज्ञासा अभ्यास प्रश्न

NCERT Solutions for Class 7 Sanskrit Chapter 14 Anaarikaaya Jigyaasa in eteacherg.com  free ncert solutions for class 7 sanskrit Ruchira Bhag Dvitiya sanskrit to hindi arth with questions and answer. 7th ncert solutions एनसीइआरटी कक्षा 7 संस्कृत रुचिरा द्वितीया: भाग: सप्तमवर्गाय संस्कृतपाठ्यपुस्तकम् चतुर्दश: पाठ: अनारिकाया: जिज्ञासा का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
NCERT Solutions for class 7 Sanskrit ruchira bhaag tritya paath 14 अनारिकाया: जिज्ञासा NCERT kaksha 7 sanskrit – Ruchira are part of NCERT Solutions for class 7 sanskrit Ruchira. Here we have given NCERT Solutions for class 7 Sanskrit paath 14 अनारिकाया: जिज्ञासा।

Here we solve ncert solutions for class 7 sanskrit Chapter 14 Anaarikaaya Jigyaasa अनारिकाया: जिज्ञासा हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 7 sanskrit Ruchira Chapter 14 Anaarikaaya Jigyaasa hindi anuvaad aur prashan uttar question and answers. NCERT Solutions class 7 sanskrit Chapter 14 अनारिकाया: जिज्ञासा प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for 7th Sanskrit book pdf sanskrit book class 7 also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for class 7 Sanskrit all Chapter to Click Here.

NCERT SOLUTIONS FOR class 7 Sanskrit

Ruchira bhaag Dviyta
कक्षा – 7 सप्तमवर्गाय
संस्कृतपाठयपुस्तकम्

चतुर्दश: पाठ: पाठ: पाठ – 14
अनारिकाया: जिज्ञासा

7 की संस्कृत पुस्तक चतुर्दश: पाठ: पाठ: संस्कृतपाठ्यपुस्तकम् रुचिरा द्वितीयो भाग: चतुर्दश: पाठ: पाठ: अनारिकाया: जिज्ञासा का हिंदी अनुवाद Click Here

अभ्यास:

1. उच्चारणं कुरुत –

मन्त्री निर्माणम् भ्रात्रा
कर्मकराः जिज्ञासा पित्रे
भ्रातृणाम् उद्घाटनार्थम् पितृभ्याम्
नेतरि अपृच्छत् चिन्तयति

2. अधोलिखितानां प्रश्नानां एकपदेन उत्तराणि लिखत –

(क) कस्याः महती जिज्ञासा वर्तते?
उत्तरम् – अनारिकायाः महती जिज्ञासा वर्तते।

(ख) मन्त्री किमर्थम् आगच्छति?
उत्तरम् – मन्त्री नद्याः उपरि निर्मितः नवीनः सेतोः उद्घाटनाय आगच्छति।

(ग) सेतोः निर्माणं के अकुर्वन्?
उत्तरम् – सेतोः निर्माणं कर्मकराः अकुर्वन्।

(घ) सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?
उत्तरम् – सेतोः निर्माणाय कर्मकराः प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति।

(ङ) के सर्वकाराय धनं प्रयच्छन्ति?
उत्तरम् – प्रजाः सर्वकाराय धनं प्रयच्छन्ति।

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(क) अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।
उत्तरम् – कस्या: प्रश्नै: सर्वेषां बुद्धि: चक्रवत भ्रमति?

(ख) मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।
उत्तरम् – मन्त्री सेतो: कस्मै आगच्छति?

(ग) कर्मकराः सेतोः निर्माणम् कुर्वन्ति।
उत्तरम् – के सेतो: निर्माणम् कुर्वन्ति?

(घ) पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।
उत्तरम् – कुत: प्रस्तराणि आनीय सेतो: निर्माणं भवति?

(ङ) जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।
उत्तरम् – जना: कस्मै देशस्य विकासार्थं धनं ददति?

4. उदाहरणानुसारं रूपाणि लिखत –

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा पिता पितरौ पितरः (पितृ)
  ………….. भातरौ ………….. (भ्रातृ)
द्वितीया दातारम् दातारौ दातृन् (दातृ)
  ………….. धातरौ ………….. (धातृ)
तृतीया धात्रा ………….. धातृभिः (धातृ)
  ………….. कर्तृभ्याम् ………….. (कर्तृ)
चतुर्थी नेत्रे नेतृभ्याम् नेतृभ्यः (नेतृ)
  विधात्रे ………….. ………….. (विधातृ)
पञ्चमी कर्तुः कर्तृभ्याम् कर्तृभ्यः (कर्तृ)
  ………….. ………….. ………….. हर्तृभ्यः (हर्तृ)
षष्ठी पितुः पित्रोः पितृणाम् (पितृ)
  ………….. भ्रात्रो: ………….. (भ्रातृ)
सप्तमी सवितरि सवित्रोः सवितृषु (सवितृ)
  अभिनेतरि ………….. …………. (अभिनेतृ)
सम्बोधनम् हे जामातः! हे जामातरौ! हे जामातरः (जामातृ)
  हे नप्तः! ………….. …………. (नप्तृ)

उत्तरम् – 

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा पिता पितरौ पितरः (पितृ)
  भ्राता भातरौ भ्रातरः (भ्रातृ)
द्वितीया दातारम् दातारौ दातृन् (दातृ)
  धातारम् धातरौ धातृन् (धातृ)
तृतीया धात्रा धातृभ्याम् धातृभिः (धातृ)
  कर्त्रा कर्तृभ्याम् कर्तृभिः (कर्तृ)
चतुर्थी नेत्रे नेतृभ्याम् नेतृभ्यः (नेतृ)
  विधात्रे विधातृभ्याम् विधातृभ्यः (विधातृ)
पञ्चमी कर्तुः कर्तृभ्याम् कर्तृभ्यः (कर्तृ)
  हर्तृः हर्तृभ्याम् हर्तृभ्यः हर्तृभ्यः (हर्तृ)
षष्ठी पितुः पित्रोः पितृणाम् (पितृ)
  भ्रातृ भ्रात्रो: भ्रातृणाम् (भ्रातृ)
सप्तमी सवितरि सवित्रोः सवितृषु (सवितृ)
  अभिनेतरि अभिनेत्रोः अभिनेतृषु (अभिनेतृ)
सम्बोधनम् हे जामातः! हे जामातरौ! हे जामातरः (जामातृ)
  हे नप्तः! हे नप्तारौ! हे नप्तारः! (नप्तृ)

5. कोष्ठेकेभ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत –

(क) अहं प्रातः …………………… सह भ्रमणाय गच्छामि (पित्रा/पितुः)

(ख) बाला आपणात् …………………… फलानि आनयति। (भ्रातुः/भ्रात्रे)

(ग) कर्मकराः सेतोः निर्माणस्य ……………………. भवन्ति। (कर्तारम्/कर्त्तारः)

(घ) मम ………………….. तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता/पितरः)

(ङ) तव ………………….. कुत्र जीविकोपार्जनं कुरुतः? (भ्रातरः/भ्रातरौ)

उत्तरम् – 
(क) अहं प्रातः पित्रा सह भ्रमणाय गच्छामि (पित्रा/पितुः)

(ख) बाला आपणात् भ्रात्रे फलानि आनयति। (भ्रातुः/भ्रात्रे)

(ग) कर्मकराः सेतोः निर्माणस्य कर्त्तारः भवन्ति। (कर्तारम्/कर्त्तारः)

(घ) मम पिता तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता/पितरः)

(ङ) तव भ्रातरौ कुत्र जीविकोपार्जनं कुरुतः? (भ्रातरः/भ्रातरौ)

6. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत –

धारयन्ति बालाः वसयानम् छत्रम् ते आरोहन्ति वर्षायाम्

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

उत्तरम् – 
बाला वर्षायाम् छत्रं धारयन्ति।

ते वसयानम् आरोहन्ति।

ते छत्रम् धारयन्ति

वसयानस्य एक: चालक: अस्ति

7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत –

प्रश्नाः = ……………………
नवीनः = ……………………
प्रातः = ……………………
आगच्छति = ……………………
प्रसन्नः = ……………………

उत्तरम् – 

प्रश्नाः = ते प्रश्ना: पृच्छन्ति।
नवीनः = स: नवीन: पाठ पठति।
प्रातः = अहं प्रात: अध्ययनं करोमि।
आगच्छति = स: ग्रामात आगच्छति।
प्रसन्नः = अहं प्रसन्नोऽस्मि।

 

NCERT Solutions for Class 7 Sanskrit Ruchira

एनसीइआरटी कक्षा 7 संस्कृतपाठ्यपुस्तकम् रुचिरा द्वितीयो: भाग: सप्तवर्गाय के सभी पाठों के प्रश्न-उत्तर (समाधान) और हिंदी अनुवाद

Here we solve Ncert class 7 Sanskrit Ruchira Dvitiyo Bhagh all chapter Hindi translate and solution given below. Student can read an download it.

क्र. सं. पाठ पाठ का नाम समाधान लिंक
1. प्रथमः पाठः सुभाषितानि संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
2. द्वितीयः पाठः दुर्बुद्धि: विनश्यति संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
3. तृतीयः पाठः स्वावलम्बनम् संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
4. चतुर्थः पाठः हास्यबालकविसम्मेलनम् संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
5. पञ्चमः पाठः पण्डिता रमाबाई संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
6. षष्ठः पाठः सदाचार: संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
7. सप्तमः पाठः सङ्कल्प: सिद्धिदायक: संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
8. अष्टमः पाठः त्रिवर्ण: ध्वज: संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
9. नवमः पाठः अहमपि विद्यालयं गमिष्यामि संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
10. दशमः पाठः विश्वबन्धुत्वम् संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
11. एकादशः पाठः समवायो हि दुर्जय: संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
12. द्वादशः पाठः विद्याधनम् संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
13. त्रयोदशः पाठः अमृतं संस्कृतम् संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
14. चतुर्दशः पाठः अनारिकाया: जिज्ञासा संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक
15. पञ्चदशः पाठः लालनगीतम् संस्कृत से हिन्दी अनुवाद क्लिक
प्रश्न-उत्तर क्लिक

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!