NCERT Solutions for Class 7 Sanskrit Chapter 11 Samavaayo hi Durjay | कक्षा 7 संस्कृत एकादश: पाठ: समवायो हि दुर्जय: अभ्यास प्रश्न

NCERT Solutions for Class 7 Sanskrit Chapter 11 Samavaayo hi Durjay in eteacherg.com  free ncert solutions for class 7 sanskrit Ruchira Bhag Dvitiya sanskrit to hindi arth with questions and answer. 7th ncert solutions एनसीइआरटी कक्षा 7 संस्कृत रुचिरा द्वितीया: भाग: सप्तमवर्गाय संस्कृतपाठ्यपुस्तकम् एकादश: पाठ: समवायो हि दुर्जय: का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
NCERT Solutions for class 7 Sanskrit ruchira bhaag tritya paath 11 समवायो हि दुर्जय: NCERT kaksha 7 sanskrit – Ruchira are part of NCERT Solutions for class 7 sanskrit Ruchira. Here we have given NCERT Solutions for class 7 Sanskrit paath 11 समवायो हि दुर्जय:।

Here we solve ncert solutions for class 7 sanskrit Chapter 11 Samavaayo hi Durjay समवायो हि दुर्जय: हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 7 sanskrit Ruchira Chapter 11 Samavaayo hi Durjay hindi anuvaad aur prashan uttar question and answers. NCERT Solutions class 7 sanskrit Chapter 11 समवायो हि दुर्जय: प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for 7th Sanskrit book pdf sanskrit book class 7 also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for class 7 Sanskrit all Chapter to Click Here.

NCERT SOLUTIONS FOR class 7 Sanskrit

Ruchira bhaag Dviyta
कक्षा – 7 सप्तमवर्गाय
संस्कृतपाठयपुस्तकम्

एकादश: पाठ: पाठ: पाठ – 11
समवायो हि दुर्जय:

7 की संस्कृत पुस्तक एकादश: पाठ: पाठ: संस्कृतपाठ्यपुस्तकम् रुचिरा द्वितीयो भाग: एकादश: पाठ: पाठ: समवायो हि दुर्जय: का हिंदी अनुवाद Click Here

अभ्यास:

1. प्रश्नानाम् उत्तराणि एकपदेन लिखत –

(क) वृक्षे का प्रतिवसति स्म?
उत्तरम् – चटका

(ख) वृक्षस्य अधः कः आगतः?
उत्तरम् – प्रमत्तः गजः

(ग) गजः केन शाखाम् अत्रोटयत्?
उत्तरम् – शुण्डेन 

(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
उत्तरम् – मक्षिकायाः 

(ङ) मक्षिकायाः मित्रं कः आसीत्?
उत्तरम् – मण्डूकः

Read also :

About Jawaharlal Nehru Biography | Jawaharlal Nehru History | जवाहरलाल नेहरु की जीवनी हिंदी में Click Here
Stephen Hawking Biography | Black Hole Stephen Hawking Click Here
Guru Gobind Singh Biography | History of guru gobind singh ji Click Here

2. रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(क) कालेन चटकायाः सन्ततिः जाता।
उत्तरम् – कालेन कस्या: सन्तति: जाता?

(ख) चटकायाः नीडं भुवि अपतत्।
उत्तरम् – चटकाया: किम् भुवि अपतत्‌?

(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।
उत्तरम् – कस्य वधेनैव मम दुःखम्‌ अपसरेत्‌?

(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
उत्तरम् – काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति?

3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत –

करिष्यामि गमिष्यति अनयत् पतिष्यति स्फोटयिष्यति त्रोटयति

(क) काष्ठाकूटः चञ्च्वा गजस्य नयने ………………………… ।

(ख) मार्गे स्थितः अहमपि शब्दं …………………………….. ।

(ग) तृषार्तः गजः जलाशयं …………………………. ।

(घ) गजः गर्ते ……………………………….. ।

(ङ) काष्ठकूटः तां मक्षिकायाः समीपं ……………………………….. ।

(च) गजः शुण्डेन वृक्षशाखाः ………………………………. ।

उत्तरम् – 
(क) काष्ठाकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति

(ख) मार्गे स्थितः अहमपि शब्दं करिष्यामि

(ग) तृषार्तः गजः जलाशयं गमिष्यति

(घ) गजः गर्ते पतिष्यति

(ङ) काष्ठकूटः तां मक्षिकायाः समीपं अनयत्

(च) गजः शुण्डेन वृक्षशाखाः त्रोटयति

4. प्रश्नानाम् उत्तराणि एकवाक्येन लिखत –

(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?
उत्तरम् – चटकाया: विलापं श्रुत्वा काष्ठकूट: तां दु:खेन अपृच्छत्‌ “भद्रे किमर्थ विलपसि?”

(ख) चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?
उत्तरम् – चटकाया: काष्ठकूटस्य च वार्तां श्रुत्वा मक्षिकाऽवदत् – “ममापि मित्रं मण्डुक: मेघनाद: अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्याम:।”

(ग) मेघनादः मक्षिकां किम् अवदत्?
उत्तरम् – मेघनाद: मक्षिकां अवदत्‌ यत “यथाहं कथयामि तथा कुरुतम्। मक्षिके प्रथंम त्वं मध्याह्मे तस्य गजस्य कर्णे शब्दं कुरु, येन स: नयने निमील्य स्थास्यति। तदा काष्ठकूट चञ्च्वा तस्य नयने स्फोटयिष्यति एवं स: गज: अन्ध: भविष्यति। तृषार्त: स: जलाशयं गमिष्यति। मार्गें महान गर्त: अस्ति तस्य अन्टिके मम शब्देन तं गर्त जलाशयं मत्वा स तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।

(घ) चटका काष्ठकूटं किम् अवदत्?
उत्तरम् – चटका काष्ठकूटं अवदत्‌ य – “दुष्टेनैकेन गजेन मम सन्तति: नाशिता। तस्य गजस्य वधेनैव मम दु:खम् अपसरेत्।”

एनसीइआरटी कक्षा 7 संस्कृतपाठ्यपुस्तकम् रुचिरा द्वितीयो: भाग: सप्तवर्गाय के सभी पाठों के प्रश्न-उत्तर (समाधान) और हिंदी अनुवाद यहाँ क्लिक करें। Click Here

Read also :

About Jawaharlal Nehru Biography | Jawaharlal Nehru History | जवाहरलाल नेहरु की जीवनी हिंदी में Click Here
Stephen Hawking Biography | Black Hole Stephen Hawking Click Here
Guru Gobind Singh Biography | History of guru gobind singh ji Click Here

7 की संस्कृत पुस्तक एकादश: पाठ: पाठ: संस्कृतपाठ्यपुस्तकम् रुचिरा द्वितीयो भाग: एकादश: पाठ: पाठ: समवायो हि दुर्जय: का हिंदी अनुवाद Click Here

5. उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत -.

(क) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
  प्रथमपुरुषः ………. पतिष्यतः ……….
  प्रथमपुरुषः ………. ………. मरिष्यन्ति

उत्तरम् –

(क) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
  प्रथमपुरुषः पतिष्यति पतिष्यतः पतिष्यन्ति
  प्रथमपुरुषः मरिष्यति मरिष्यतः मरिष्यन्ति

 

(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
  मध्यमपुरुषः ………. धाविष्यथः ……….
  मध्यमपुरुषः ………. ………. क्रीडिष्यथ

उत्तरम् –

(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
  मध्यमपुरुषः धाविष्यसि धाविष्यथः धाविष्यथ
  मध्यमपुरुषः क्रीडिष्यसि क्रीडिष्यथः क्रीडिष्यथ

 

(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
  उत्तमपुरुषः ………. हसिष्यावः ……….
  उत्तमपुरुषः ………. ………. द्रक्ष्यामः

उत्तरम् – 

(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
  उत्तमपुरुषः हसिष्यामि हसिष्यावः हसिष्यामः
  उत्तमपुरुषः द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः

6. उदाहरणानुसारं ‘स्म’ शब्दं योजचित्वा भूतकालिकक्रियां रचयत –

यथा- अवसत् वसति स्म।
  अपठत्   ……….
  अत्रोटयत्   ……….
  अपतत्   ……….
  अपृच्छत्   ……….
  अवदत्   ……….
  अनयत्   ……….

उत्तरम् – 

यथा- अवसत् वसति स्म।
  अपठत्   पठति स्म।
  अत्रोटयत्   त्रोटयति स्म।
  अपतत्   पतति स्म।
  अपृच्छत्   पृच्छति स्म।
  अवदत्   वदति स्म।
  अनयत्   नयति स्म।

7. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

(क) ………………………… बालिका मधुरं गायति। (एकम्, एका, एकः)

(ख) ………………………… कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)

(ग) ………………………… पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)

(घ) धेनवः दुग्धं …………………………… । (ददाति, ददति, ददन्ति)

(ङ) वयं संस्कृतम् ……………………………. । (अपठम्, अपठन्, अपठाम)

उत्तरम् – 

(क) एका बालिका मधुरं गायति। (एकम्, एका, एकः)

(ख) चत्वारि कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)

(ग) तानि पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)

(घ) धेनवः दुग्धं ददाति। (ददाति, ददति, ददन्ति)

(ङ) वयं संस्कृतम् अपठाम। (अपठम्, अपठन्, अपठाम)

Read also :

About Jawaharlal Nehru Biography | Jawaharlal Nehru History | जवाहरलाल नेहरु की जीवनी हिंदी में Click Here
Stephen Hawking Biography | Black Hole Stephen Hawking Click Here
Guru Gobind Singh Biography | History of guru gobind singh ji Click Here

7 की संस्कृत पुस्तक एकादश: पाठ: पाठ: संस्कृतपाठ्यपुस्तकम् रुचिरा द्वितीयो भाग: एकादश: पाठ: पाठ: समवायो हि दुर्जय: का हिंदी अनुवाद Click Here

One thought on “NCERT Solutions for Class 7 Sanskrit Chapter 11 Samavaayo hi Durjay | कक्षा 7 संस्कृत एकादश: पाठ: समवायो हि दुर्जय: अभ्यास प्रश्न

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!