NCERT Solutions Class 10 Sanskrit Chapter 8 Vichitra Sakshi | कक्षा 10 संस्कृत अष्ठम: पाठ: विचित्रः साक्षी अभ्यास प्रश्न
NCERT Solutions Class 10 Sanskrit Chapter 8 Vichitra Sakshi Dvitiyo Bhag hindi anuvad/arth विचित्रः साक्षी अर्थात निश्छलता ही प्रकृति की शोभा है, available free in eteacherg.com। Here We learn what is in this lesson in Sanskrit class 10 NCERT solutions विचित्रः साक्षी and how to solve questions एनसीइआरटी कक्षा 10 संस्कृत शेमुषी द्वितीयो भाग: दशमकक्षाया: संस्कृतपाठ्यपुस्तकम् अष्ठम: पाठ: विचित्रः साक्षी का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
Ncert solutions for class 10 sanskrit shemushi Dvitiyo Bhag Chapter 8 Vichitra Sakshi NCERT sanskrit 10th class – Shemushi are part of NCERT class 10 chapter 8 sanskrit solution Shemushi. Here we have given NCERT Solutions for Class 10 Sanskrit paath 8 Hindi arth aur prashan uttr विचित्रः साक्षी। NCERT Sanskrit translation in Hindi for sanskrit class 10 ncert solutions Shemushi Chapter 8 विचित्र साक्षी। Below. These solutions consist of answers to all the important questions in NCERT book chapter 8।
Here we solve ncert solutions for class 10 sanskrit shemushi Chapter 8 विचित्रः साक्षी हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide sanskrit class 10 ncert solutions Shemushi chapter 8 hindi anuvaad aur prashan uttr question and answers. is provided here according to the latest NCERT (CBSE) guidelines. Students can easily access the hindi translation which include important Chapters and deep explanations provided by our expert. Get CBSE in free PDF here. ncert solutions for 10th class Sanskrit book pdf also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for Sanskrit class 10 book pdf with answers all Chapter to Click Here.
ncert solutions for class 10 sanskrit shemushi
class 10 sanskrit chapter 8
कक्षा – 10 दशमकक्षाया:
अष्ठम: पाठ: पाठ – 8
विचित्रः साक्षी
संस्कृतपाठयपुस्तकम्
ncert solutions for class 10 sanskrit shemushi Chapter 8 Vichitra Sakshi Hindi Translate Click Here
विचित्रः साक्षी पाठ के प्रश्न और उत्तर विचित्र साक्षी।
अभ्यास: प्रश्न
1. एकपदेन उत्तरं लिखत –
(क) कीदृशे प्रदेशे पदयात्रा न सुखावहा?
उत्तर – विजनप्रदेशे
(ख) अतिथिः केन प्रबुद्धः?
उत्तर – पादध्वनिना
(ग) कृशकायः कः आसीत्?
उत्तर – अभियुक्तः
(घ) न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?
उत्तर – आरक्षिणे
(ङ) कं निकषा मृतशरीरम् आसीत्?
उत्तर – राजमार्गम्
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) निर्धनः जनः कथं वित्तम् उपार्जितवान्?
उत्तर – निर्धनः जनः भूरि विश्रम्य वित्तम् उपार्जितवान्।
(ख) जनः किमर्थं पदातिः गच्छति?
उत्तर – जनः परम् अर्थकार्येन पीडितः स: बसयानं पदातिः गच्छति।
(ग) प्रसृते निशान्धकारे स: किम् अचिन्तयत्?
उत्तर – ‘प्रसृते निशान्धकारे विजने प्रदेशे पदयात्रा न शुभावहा’ इति सः अचिन्तयत्।
(घ) वस्तुतः चौरः कः आसीत्?
उत्तर – वस्तुतः चौरः आरक्षी एव आसीत्।
(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?
उत्तर – जनस्य क्रन्दनं निशम्य आरक्षी उक्तवान् “रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति।
(च) मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति?
उत्तर – मतिवैभवशालिनः दुष्टकराणि कार्याणि नीतिं युक्तिं च अवलम्ब्य साधयन्ति।
3. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(क) पुत्रं द्रष्टुं सः प्रस्थितः।
उत्तर – कं द्रष्टुं सः प्रस्थितः?
(ख) करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
उत्तर – करुणापरो गृही कस्मै आश्रयं प्रायच्छत्?
(ग) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
उत्तर – कस्य पादध्वनिना अतिथिः प्रबुद्धः?
(घ) न्यायाधीशः बंकिमचन्द्रः आसीत्।
उत्तर – न्यायाधीशः क: आसीत्?
(ङ) स भारवेदनया क्रन्दति स्म।
उत्तर – स कया क्रन्दति स्म?
(च) उभौ शवं चत्वरे स्थापितवन्तौ।
उत्तर – उभौ शवं कुत्र स्थापितवन्तौ।
4. यथानिर्देशमुत्तरत –
(क) ‘आदेशं प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?
उत्तर – उभौ
(ख) ‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे किं पदं प्रयुक्तम्?
उत्तर – अध्वनि
(ग) ‘करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर – निर्धनजनाय
(घ) ‘ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?
उत्तर – आदिष्टवान्
(ङ) ‘दुष्कराण्यपि कर्माणि मतिवैभवशालिन:’-अत्र विशेष्यपदं किम्?
उत्तर – आदिष्टवान्
5. सन्धिं/सन्धिविच्छेदं च कुरुत –
(क) पदातिरेव | – | ………… | + | ………… |
(ख) निशान्धकारे | – | ………… | + | ………… |
(ग) अभि + आगतम् | – | …………………… | ||
(घ) भोजन + अन्ते | – | …………………… | ||
(ङ) चौरोऽयम् | – | ………… | + | ………… |
(च) गृह + अभ्यन्तरे | – | …………………… | ||
(छ) लीलयैव | – | ………… | + | ………… |
(ज) यदुक्तम् | – | ………… | + | ………… |
(झ) प्रबुद्धः + अतिथि: | …………………… |
उत्तर –
(क) पदातिरेव | – | पदातिः | + | एव |
(ख) निशान्धकारे | – | निशा | + | अन्धकारे |
(ग) अभि + आगतम् | – | अभ्यागतम् | ||
(घ) भोजन + अन्ते | – | भोजनान्ते | ||
(ङ) चौरोऽयम् | – | चौर: | + | अयम् |
(च) गृह + अभ्यन्तरे | – | गृहाभ्यन्तरे | ||
(छ) लीलयैव | – | लीलया | ||
(ज) यदुक्तम् | – | यत् | + | उक्तम् |
(झ) प्रबुद्धः + अतिथि: | प्रबुद्धोऽतिथि: |
6. अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत –
परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णेतुम्, आदिष्टवान्, समागत्य, मुदितः।
ल्यप् | क्त | क्तवतु | तुमुन् |
…………….. | …………….. | …………….. | …………….. |
…………….. | …………….. | …………….. | …………….. |
…………….. | …………….. | …………….. | …………….. |
…………….. | …………….. | …………….. | …………….. |
उत्तर –
ल्यप् | क्त | क्तवतु | तुमुन् |
परिश्रम्य | प्रस्थितः | उपार्जितवान् | दापयितुम् |
विहाय | प्रविष्टः | पृष्टवान् | द्रष्टुम् |
आदाय | नियुक्तः | आदिष्टवान् | क्रोशितुम् |
समागत्य | निर्णेतुम् |
7. (अ) अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत –
(क) स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।
उत्तर – ते बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवन्तः।
(ख) चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।
उत्तर – चौरा: ग्रामे नियुक्ताः राजपुरुषाः आसन्।
(ग) कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
उत्तर – केचन चौराः गृहाभ्यन्तरं प्रविष्टवन्त:।
(घ) अन्येषुः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।
उत्तर – अन्येधुः ते न्यायालये स्व-स्व-पक्षं स्थापितवन्त:।
(आ) कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
(क) सः ………………………… निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)
(ख) गृहस्थः …………………..………. आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)
(ग) तौ ………………………… प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
(घ) …………………………….. चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे। (इदम् शब्दे सप्तमी)
(ङ) चौरस्य ……………………….. प्रबुद्धः अतिथिः। (पादध्वनिशब्दे तृतीया)
उत्तर –
(क) सः गृहात् निष्क्रम्य बहिरगच्छत्।
(ख) गृहस्थः अतिथये आश्रयं प्रायच्छत्।
(ग) तौ न्यायधिकारिणं प्रति प्रस्थितौ।
(घ) अस्मिन् चौर्याभियोगे त्वं वर्षत्रयसय कारादण्डं लप्स्यसे।
(ङ) चौरस्य पादध्वनिना प्रबुद्धः अतिथिः।