NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 7 Sauhaardan Prakrteh Shobha | कक्षा 10 संस्कृत सप्तम: पाठ: सौहार्दं प्रकृतेः शोभा अभ्यास प्रश्न
NCERT Solutions for class 10 Sanskrit Shemushi Chapter 7 solutions Sauhaardan Prakrteh Shobha Dvitiyo Bhag hindi anuvad/arth सौहार्दं प्रकृतेः शोभा अर्थात निश्छलता ही प्रकृति की शोभा है, available free in eteacherg.com। Here We learn what is in this lesson in Sanskrit class 10 NCERT solutions सौहार्दं प्रकृतेः शोभा and how to solve questions एनसीइआरटी कक्षा 10 संस्कृत शेमुषी द्वितीयो भाग: दशमकक्षाया: संस्कृतपाठ्यपुस्तकम् षष्ठ: पाठ: सौहार्दं प्रकृतेः शोभा का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
Ncert solutions for class 10 sanskrit shemushi Dvitiyo Bhag Chapter 7 Sauhaardan Prakrteh Shobha NCERT sanskrit 10th class – Shemushi are part of NCERT class 10 chapter 7 sanskrit solution Shemushi. Here we have given NCERT Solutions for Class 10 Sanskrit paath 7 Hindi arth aur prashan uttr सौहार्दं प्रकृतेः शोभा। NCERT Sanskrit translation in Hindi for sanskrit class 10 ncert solutions Shemushi Chapter 7 निश्छलता ही प्रकृति की शोभा है।। Below. These solutions consist of answers to all the important questions in NCERT book chapter 7।
Here we solve ncert solutions for class 10 sanskrit shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide sanskrit class 10 ncert solutions Shemushi chapter 7 hindi anuvaad aur prashan uttr question and answers. is provided here according to the latest NCERT (CBSE) guidelines. Students can easily access the hindi translation which include important Chapters and deep explanations provided by our expert. Get CBSE in free PDF here. ncert solutions for 10th class Sanskrit book pdf also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for Sanskrit class 10 book pdf with answers all Chapter to Click Here.
ncert solutions for class 10 sanskrit shemushi
class 10 sanskrit chapter 7
कक्षा – 10 दशमकक्षाया:
सप्तम: पाठ: पाठ – 7
सौहार्दं प्रकृतेः शोभा
संस्कृतपाठयपुस्तकम्
ncert solutions for class 10 sanskrit shemushi Chapter 7 Sauhaardan Prakrteh Shobha Click Here Hindi Translate
सौहार्दं प्रकृतेः शोभा पाठ के प्रश्न – उत्तर निश्छलता ही प्रकृति की शोभा है।
अभ्यास:
1. एकपदेन उत्तरं लिखत –
(क) वनराज: कै: दुरवस्था प्राप्त:?
उत्तर – तुच्छजीवै:
(ख) क: वातावरणं कर्कशध्वनिना आकुलीकरोति?
उत्तर – काक:
(ग) काकचेष्ट: विद्यार्थी कीदृश: छात्र: मन्यते?
उत्तर – आदर्शछात्र:
(घ) क: आत्मानं बलशाली, विशालकाय:, पराक्रमी च कथयति।
उत्तर – गज:
(ङ) बक: कीदृशान् मिनान् क्रुरतया भक्षयति?
उत्तर – वटाकान्
2. अधोलिखित प्रश्नानामुत्तराणि पूर्ववाक्येन लिखत –
(क) नि:संशय क: कृतान्त मन्यते?
उत्तर – य: सदा पार्थिवरुपेण परै: पीड्यमानान् वित्रस्तान् न रक्षति स: कृतान्त: मन्यते।
(ख) बक: वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
उत्तर – बक: कथयति अहं तु शीतल जले अविचल: ध्यानमग्न: स्थितप्रज्ञ इव स्थित्वा सर्वेषां रक्षाया: उपायन् चिन्तयिष्यामि इति कथयति।
(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति?
उत्तर – अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं भो: भो: प्राणिन: यूयं सर्वे मे सन्तति: इति कथयति।
(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
उत्तर – यदि राजा सम्यक् नभवति तदा प्रज्ञा अकर्णधारा जलधौ नौरीव विप्लवेत्।
(ङ) मयूर: कथं नृत्यमुद्रायां स्थित: भवति?
उत्तर – मयूरः पिच्छान् उद्घाट्य नृत्यमुद्रायां स्थितः भवति।
(च) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्परा: भवन्ति?
उत्तर – अन्ते सर्वे मिलित्वा उलूकस्य राज्याभिषेकाय तत्परा: भवन्ति।
(छ) अस्मिन्नाटके कति पात्राणि सन्ति?
उत्तर – अस्मिन्नाटके द्वादश पात्राणि सन्ति।
3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(क) सिंह: वानराभ्यां स्वरक्षयाम् असमर्थ: एवासित्।
उत्तर – सिंह: वानराभ्यां कस्याम् असमर्थ: एवासित्?
(ख) गज: वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
उत्तर – गज: वन्यपशून् तुदन्तं केन पोथयित्वा मारयति?
(ग) वानर: आत्मानं वनराजपदाय योग्य: मन्यते।
उत्तर – वानर: आत्मानं कस्मै योग्य: मन्यते?
(घ) मयूरस्य नृत्यं प्रकृतेः आराधना।
उत्तर – मयूरस्य नृत्यं कस्या आराधना?
(ङ) सर्वे प्रकृतिमातरं प्रणमन्ति।
उत्तर – सर्वे कां प्रणमन्ति?
4. शुद्धकथनानां समक्षम् [आम्] अशुद्धकथनानां च समक्षं [न] इति लिखत –
(क) सिंह: आत्मानं तुदन्तं वानरं मारयति। (न)
(ख) का-का इति बकस्य ध्वनि: भवति। (न)
(ग) काकपिकयो: वर्ण: कृष्ण: भवति। (आम्)
(घ) गज: लघुकाय: निर्बल: च भवति। (न)
(ङ) मयूर: बकस्य कारणात् पक्षीकुलम् अवमानितं मन्यते। (न)
(च) अन्योन्यसहयोगेन प्राणिनाम् लाभ: जायते। (आम्)
5. मञ्जूषात: समुचितं पदं चित्वा रिक्तस्थानानि पूरयत –
स्थितप्रज्ञ:, यथासमयम्, मेध्यामध्यभक्षक:, अहिभुक्, आत्मश्लाघाहीन:, पिक:।
(क) काक: मेध्यामध्यभक्षक: भवति।
(ख) पिक: परभृत् अपि कथ्यते।
(ग) बक: अविचल: स्थितप्रज्ञ: इव तिष्ठति।
(घ) मयूर: अहिभुक् इति नाम्ना पि ज्ञायते।
(ङ) उलूक: आत्मश्लाघाहीन: पदनिर्लिप्त चासीत्।
(च) सर्वेषामेव महत्वं विद्यते यथासमयम्।
6. वाच्यपरिवर्तनं कृत्वा लिखत –
उदाहरणम् – | क्रुद्ध: सिंह: इतस्तत: धावति गर्जति च। |
क्रुद्धेन सिंहे न इतस्तत: धाव्यते गाजरयते च। |
(क) त्वया सत्यं कथितम्।
वाच्य – त्वं सत्यं अकथयत्।
(ख) सिंह: सर्वजन्तून् पृच्छति।
वाच्य – सिंहेन सर्वजंतव: पृच्छयते।
(ग) काक: पिकास्य संततिं पालयति।
वाच्य – काकेन पिकस्य संततिं पालयति।
(घ) मयूर: विधात्रा एव पक्षीराज: वनराज: वा कृत:।
उत्तर – विधाता मयूरम् एव पक्षीराजं वनराजं वा कृतवान्।
(ङ) सर्वै: खगै: कोऽपि खग: एव वनराज: कर्तुमिष्यते स्म।
वाच्य – सर्वे खागा कऽपि खगम् एव वनराजं कर्तुम् इच्छन्ति स्म।
(च) सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
वाच्य – सर्वै: मिलित्वा प्रकृति सौंदर्याय प्रयत्न: क्रियताम्।
7. समासविग्रहं समस्तपदं वा लिखत –
(क) तुच्छजीवै: ………………………………… ।
(ख) वृक्षोपरि ………………………………… ।
(ग) पक्षिणां सम्राट ………………………………… ।
(घ) स्थिता प्रज्ञा यस्य स: ………………………………… ।
(ङ) अपूर्वम् ………………………………… ।
(च) व्याघ्रचित्रका ………………………………… ।
उत्तर –
(क) तुच्छजीवै: तुच्छै: जीवै:।
(ख) वृक्षोपरि वृक्षस्य उपरि।
(ग) पक्षिणां सम्राट पक्षिसम्राट।
(घ) स्थिता प्रज्ञा यस्य स: स्थितप्रज्ञ:।
(ङ) अपूर्वम् न पूर्वम्।
(च) व्याघ्रचित्रका व्याघ्रा: च चित्रका: च।
This is very useful