NCERT Solutions for Class 10 Sanskrit Chapter 4 Shisulalanam | चतुर्थ: पाठ: शिशुलालनम् प्रश्न उत्तर

Ncert solutions for class 10 sanskrit Chapter 4 shemushi Shisulalanam Shemushi Dvitiyo Bhag hindi anuvad/arth शिशुलालनम् अर्थात शिशु का लालन-पालन available free in eteacherg.com। Here We learn what is in this lesson sanskrit class 10 ncert solutions शिशुलालनम् and how to solve questions एनसीइआरटी कक्षा 10 संस्कृत शेमुषी द्वितीयो भाग: दशमकक्षाया: संस्कृतपाठ्यपुस्तकम् चतुर्थ: पाठ: शिशुलालनम् के प्रश्न उत्तर सम्मिलित है।
NCERT Solutions for Class 10 Sanskrit Shemushi Dvitiyo Bhag Chapter 4 शिशुलालनम् NCERT solutions for class 10 sanskrit shemushi are part of NCERT Sanskrit Class 10. Here we have given NCERT Solutions for Class 10 Sanskrit paath 4 Hindi arth aur prashan uttr शिशुलालनम्। NCERT Sanskrit translation in Hindi for Class 10 Sanskrit Shemushi Chapter 4 शिशु का लालन-पालन। We provided here according to the latest NCERT (CBSE) guidelines. Students can easily access the Question and Answer which include important Chapters and deep explanations provided by our expert. Get CBSE sanskrit class 10 ncert sanskrit class 10 ncert solutions chapter 4 Shisulalanam Question and Answer below. These solutions consist of answers to all the important questions in NCERT book chapter 4। 

Here we solve ncert solutions for class 10 sanskrit chapter 4 Shisulalanam शिशुलालनम् प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT solutions for class 10 sanskrit shemushi chapter 4 Shisulalanam hindi anuvaad aur prashan uttr question and answers. NCERT Solutions Class 10 sanskrit Chapter 4 शिशुलालनम् प्रश्न उत्तर Question Answers in free PDF here. ncert solutions for 10th class Sanskrit book pdf also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for class 10 sanskrit book pdf with answers all Chapter to Click Here.

NCERT SOLUTIONS FOR CLASS 10 Sanskrit
Shemushi

कक्षा – 10 दशमकक्षाया:
चतुर्थ: पाठ: पाठ – 4
शिशुलालनम्
संस्कृतपाठयपुस्तकम्

NCERT solutions for class 10 sanskrit shemushi Chapter 4 Shisulalanam Question and Answer
शिशुलालनम् पाठ के सम्पूर्ण प्रश्न और उत्तर 

Ncert solutions for class 10 sanskrit Chapter 4 shemushi शिशुलालनम् पाठ के सम्पूर्ण हिंदी अनुवाद Hindi Translation के लिए यहाँ पर क्लिक करें

अभ्यास:

1. एकपदेन उतरं लिखत –

(क) कुशलवौ कम् उपसृत्य प्रणमतः?
उत्तरम् – रामम्

(ख) तपोवनवासिनः कुशस्य मातरं केन नाम्ना आह्वयन्ति?
उत्तरम् – देवी

(ग) वयोऽनुरोधात् कः लालनीयः भवति?
उत्तरम् – शिशुजनः

(घ) केन सम्बन्धेन वाल्मीकिः लवकुशयोः गुरुः?
उत्तरम् – उपनयनोपदेशेन

(ङ) कुत्र लवकुशयोः पितुः नाम न व्यवह्रियते?
उत्तरम् – तपोवने

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?
उत्तरम् – रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः हृदयग्राही आसीत्।

(ख) रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
उत्तरम् – रामः लवकुशौ स्वाङ्के उपवेशयितुम् कथयति।

(ग) बालभावात् हिमकरः कुत्र विराजते?
उत्तरम् – बालभावात् हिमकरः पशुपति-मस्तके विराजते।

(घ) कुशलवयोः वंशस्य कर्ता कः?
उत्तरम् – कुशलवयोः वंशस्य कर्ता सहस्रदीधितिः आसीत्।

(ङ) कुशलवयोः मातरं वाल्मीकिः केन नाम्ना आह्वयति?
उत्तरम् – कुशलवयोः मातरं वाल्मीकिः ‘वधू’ इति नाम्ना आह्वयति।

Ncert solutions for class 10 sanskrit Chapter 4 shemushi शिशुलालनम् पाठ के सम्पूर्ण हिंदी अनुवाद Hindi Translation के लिए यहाँ पर क्लिक करें

3. रेखाङ्कितेषु पदेषु विभिक्तं तत्कारणं च उदाहरणानुसारं निर्दिशत –

    विभक्ति: तत्कारणं
यथा – राजन्! अलम्  अतिदाक्षिण्येन तृतीया  ‘अलम्’ योगे 
(क) राम: लवकुशौ आसनार्धम् उपवेशयति। ………………. ……………….
(ख) धिङ् माम् एवं भूतम्। ………………. ……………….
(ग) अङ्कव्यवहितम् अध्यास्यतां सिंहासनम् ………………. ……………….
(घ) अलम् अति विस्तरेण ………………. ……………….
(ङ) रामम् उपसृत्य प्रणम्य च। ………………. ……………….

उत्तरम् –

    विभक्ति: तत्कारणं
यथा – राजन्! अलम्  अतिदाक्षिण्येन तृतीया  ‘अलम्’ योगे 
(क) राम: लवकुशौ आसनार्धम् उपवेशयति। द्वितीया ‘उप (उपसर्ग) + विश्’ धातु योगे
(ख) धिङ् माम् एवं भूतम्। द्वितीया ‘धिङ्’ योगे
(ग) अङ्कव्यवहितम् अध्यास्यतां सिंहासनम् द्वितीया ‘अधि (उपसर्ग) + आस्’ धातु योगे
(घ) अलम् अति विस्तरेण तृतीया ‘अलम्’ योगे
(ङ) रामम् उपसृत्य प्रणम्य च। द्वितीया ‘उप (उपसर्ग) + सृ’ धातु योगे

4. यथानिर्देशम् उत्तरत –

(क) ‘जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तरम् – अहम्

(ख) ‘किं कुपिता एवं भणति उत प्रकृतिस्था’- अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्य विपरीतार्थकपदं चित्वा लिखत।
उत्तरम् – कुपिता

(ग) ‘विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान्!’ अत्र भवान् इति पदं कस्मै प्रयुक्तम्?
उत्तरम् – रामाय

(घ) ‘तस्मादक – व्यवहितम् अध्यास्याताम् सिंहासनम्’- अत्र क्रियापदं किम्?
उत्तरम् – अध्यास्याताम्

(ङ) ‘वयसस्तु न किञ्चिदन्तरम्’- अत्र ‘आयुषः इत्यर्थे किं किं पदं प्रयुक्तम्?
उत्तरम् – वयसः

5. अधोलिखितानि वाक्यानि कः कं प्रति कथयति –

  क: कम्
(क) सव्यवधानं न चरित्र्यालोपाय। ……….. ………..
(ख) किं कुपिता एवं भणति, उत प्रकृतिस्था? ……….. …………
(ग) जानाम्यहं तस्य नामधेयम्। ……….. ………..
(घ) तस्या द्वे नाम्नी। ……….. ………..
(ङ) वयस्य! अपूर्वं खलु नामधेयम्। ……….. ………..

उत्तरम् –

  क: कम्
(क) सव्यवधानं न चरित्र्यालोपाय। रामः लवकुशौ
(ख) किं कुपिता एवं भणति, उत प्रकृतिस्था? विदूषकः कुशम्
(ग) जानाम्यहं तस्य नामधेयम्। कुशः रामम्
(घ) तस्या द्वे नाम्नी। लवः विदूषकम्
(ङ) वयस्य! अपूर्वं खलु नामधेयम्। रामः विदूषकम्

6. मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत –

शिवः    शिष्टाचारः    शशिः    चन्द्रशेखरः    सुतः    इदानीम्
अधुना     पुत्रः     सूर्यः     सदाचारः     निशाकरः     भानुः

Ncert solutions for class 10 sanskrit Chapter 4 shemushi शिशुलालनम् पाठ के सम्पूर्ण हिंदी अनुवाद Hindi Translation के लिए यहाँ पर क्लिक करें

(क) हिमकर: …………….. ……………..
(ख) सम्प्रति …………….. ……………..
(ग) समुदाचार:  …………….. ……………..
(घ) पशुपति: …………….. ……………..
(ङ) तनय: …………….. ……………..
(च) सहस्नदीधिति: …………….. ……………..

उत्तरम् –

(क) हिमकर: शशि: निशाचर:
(ख) सम्प्रति इदानीम् अधुना
(ग) समुदाचार:  शिष्टाचारः सदाचारः
(घ) पशुपति: शिव: चन्द्रशेखर:
(ङ) तनय: सुत: पुत्र:
(च) सहस्नदीधिति: सूर्य: भानु:

(अ) विशेषण-विशेष्यपदानि योजयत –

यथा – विशेषण – पदानि विशेष्य पदानि
         श्लाघ्या कथा
(1) उदात्तरम्य: (क) समुदाचारः
(2) अतिदीर्घः (ख) स्पर्शः
(3) समरूपः (ग) कुशलवयोः
(4) हृदयग्राही (घ) प्रवास:
(5) कुमारयोः (ङ) कुटुम्बवृत्तान्तः

उत्तरम् –

विशेषण – पदानि विशेष्य पदानि
(1) उदात्तरम्य: (क) समुदाचारः
(2) अतिदीर्घः (घ) प्रवास: 
(3) समरूपः (ङ) कुटुम्बवृत्तान्तः
(4) हृदयग्राही (ख) स्पर्शः
(5) कुमारयोः (ग) कुशलवयोः 

7. (क) अधोलिखितपदेषु सन्धिं कुरुत –

(क) द्वयोः + अपि …………….
(ख) द्वौ + अपि …………….
(ग) कः + अत्र …………….
(घ) अनभिज्ञः + अहम् …………….
(ङ) इति + आत्मानम् …………….

उत्तरम् –

(क) द्वयोः + अपि द्वयोरपि
(ख) द्वौ + अपि द्वावपि
(ग) कः + अत्र कोऽत्र
(घ) अनभिज्ञः + अहम् अनभिज्ञोऽहम्
(ङ) इति + आत्मानम् इत्यात्मानम्

(ख) अधोलिखितपदेषु विच्छेदं कुरुत –

(क) अहमप्येतयोः ………….
(ख) वयोऽनुरोधात् ………….
(ग) समानाभिजनौ ………….
(घ) खल्वेतत् ………….

उत्तरम् –

(क) अहमप्येतयो: अहम् + अपि + एतयोः
(ख) वयोऽनुरोधात् वयः + अनुरोधात्    
(ग) समानाभिजनौ समान + अभिजनौ    
(घ) खल्वेतत् खलु + एतत्    

Ncert solutions for class 10 sanskrit Chapter 4 shemushi शिशुलालनम् पाठ के सम्पूर्ण हिंदी अनुवाद Hindi Translation के लिए यहाँ पर क्लिक करें

2 thoughts on “NCERT Solutions for Class 10 Sanskrit Chapter 4 Shisulalanam | चतुर्थ: पाठ: शिशुलालनम् प्रश्न उत्तर

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!