NCERT Solutions for Class 10 Sanskrit Chapter 3 Vyayamah sarvada pathyah | तृतीय: पाठ: व्यायाम: सर्वदा पथ्य: अभ्यास: प्रश्न

Ncert solutions for class 10 sanskrit solutions shemushi Vyayamah sarvada pathyah Shemushi Dvitiyo Bhag Chapter 3 hindi anuvad/arth व्यायाम: सर्वदा पथ्य: अर्थात व्यायाम हमेशा लाभदायक होता है available free in eteacherg.com। Here We learn what is in this lesson व्यायाम: सर्वदा पथ्य: and how to solve questions एनसीइआरटी कक्षा 10 संस्कृत शेमुषी द्वितीयो भाग: दशमकक्षाया: संस्कृतपाठ्यपुस्तकम् तृतीय: पाठ: व्यायाम: सर्वदा पथ्य: का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
NCERT Solutions for Class 10 Sanskrit Shemushi Dvitiyo Bhag Chapter 3 व्यायाम: सर्वदा पथ्य: NCERT sanskrit 10th class – Shemushi are part of NCERT class 10 chapter 3 sanskrit solution Shemushi. Here we have given NCERT Solutions for Class 10 Sanskrit paath 3 Hindi arth aur prashan uttr व्यायाम: सर्वदा पथ्य:। NCERT Sanskrit translation in Hindi for Class 10 Sanskrit Shemushi Chapter 3 व्यायाम हमेशा लाभदायक होता है। is provided here according to the latest NCERT (CBSE) guidelines. Students can easily access the hindi translation which include important Chapters and deep explanations provided by our expert. Get CBSE sanskrit class 10 ncert solutions Shemushi chapter 3 व्यायाम: सर्वदा पथ्य: below. These solutions consist of answers to all the important questions in NCERT book chapter 3। 
Here we solve ncert solutions for class 10 sanskrit chapter 3 Vyayamah sarvada pathyah व्यायाम: सर्वदा पथ्य: हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 10 sanskrit Shemushi chapter 3 Vyayamah sarvada pathyah hindi anuvaad aur prashan uttr question and answers. NCERT Solutions Class 10 sanskrit Chapter 3 व्यायाम: सर्वदा पथ्य: प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for 10th class Sanskrit book pdf also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for Sanskrit class 10 book pdf with answers all Chapter to Click Here.

NCERT SOLUTIONS FOR CLASS 10 Sanskrit Shemushi Chapter 3

कक्षा – 10 दशमकक्षाया:
तृतीय: पाठ: पाठ – 3
व्यायाम: सर्वदा पथ्य:
संस्कृतपाठयपुस्तकम्

sanskrit class 10 ncert solutions Chapter 3 व्यायाम: सर्वदा पथ्य: पाठ के अभ्यास: प्रश्न-उत्तर

NCERT SOLUTIONS FOR CLASS 10 Sanskrit Shemushi Chapter 3 कक्षा 10 संस्कृत के पाठ 3 के हिंदी अनुवाद के लिए यहाँ क्लिक करें।

अभ्यासः

1. एकपदेन उत्तरं लिखत –
(क) परमम् आरोग्यं कस्मात् उपजायते?
उत्तरम् – व्यायामात्।

(ख) कस्य मांस स्थिरीभवति?
उत्तरम् – व्यायामाभिरतस्य।

(ग) सदा कः पथ्यः?
उत्तरम् – व्यायामः।

(घ) कै: पुंभि: सर्वेषु ऋतुषु व्यायामः कर्तव्यः?
उत्तरम् – आत्महितैषिभि।

(ङ) व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?
उत्तरम् – व्याधयो।

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?
उत्तरम् – शरीरायासजननम् कर्म व्यायामसज्ञितम् कथ्यते।

(ख) व्यायामात् कि किमुपजायते?
उत्तरम् – व्यायामात् श्रमक्लमपिपासा ऊष्म-शीतादीनां सहिष्णुता-परमं च आरोग्यम् उपजायते।

(ग) जरा कस्य सकाशं सहसा न समधिरोहति?
उत्तरम् – जरा व्यायामिनस्य जनस्य सकाशं सहसा न समधिगच्छति।

(घ) कस्य विरुद्धमपि भोजनं परिपच्यते?
उत्तरम् – व्यायाम कुर्वतो नित्य विरुद्धमपि भोजनं परिपच्यते।

(ङ) कियता बलेन व्यायामः कर्तव्यः?
उत्तरम् – अर्धन बलेन व्यायामः कर्तव्यः।

(च) अर्धबलस्य लक्षणम् किम्?
उत्तरम् – व्यायाम कुर्वतः जन्तोः यदा हृदिस्थानास्थितः वायुः वस्त्र प्रपद्यते तद् अर्धबलस्य लक्षणम् अस्ति।

sanskrit class 10 ncert solutions Chapter 3 व्यायाम: सर्वदा पथ्य: पाठ के अभ्यास: प्रश्न-उत्तर

NCERT SOLUTIONS FOR CLASS 10 Sanskrit Shemushi Chapter 3 कक्षा 10 संस्कृत के पाठ 3 के हिंदी अनुवाद के लिए यहाँ क्लिक करें।

3. उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत –

यथा – व्यायामः ………………. हीनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

(क) ………………. व्यायामः कर्त्तव्यः। (बलस्याधं)
उत्तरम् – बलस्यार्धन

(ख) ………………. सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)
उत्तरम् – व्यायामेन

(ग) ………………. विना जीवनं नास्ति। (विद्या)
उत्तरम् – विद्यया

(घ) सः ………………. खञ्जः अस्ति। (चरण)
उत्तरम् – चरणेन

(ङ) सूपकारः ………………. भोजनं जिघ्रति। (नासिका)
उत्तरम् – नासिकया

4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(क) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।
उत्तरम् – कस्य आयासजननं कर्म व्यायामः इति कथ्यते?

(ख) अरयः व्यायामिनं न अर्दयन्ति।
उत्तरम् – के व्यायामिनं न अर्दयन्ति?

(ग) आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।
उत्तरम् – कैः सर्वदा व्यायामः कर्तव्यः?

(घ) व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।
उत्तरम् – व्यायाम कुर्वतः कीदृशम् भोजनम् अपि परिपच्यते?

(ङ) गात्राणां सुविभक्तता व्यायामेन संभवति।
उत्तरम् – केषाम् सुविभक्तता व्यायामेन संभवति?

(अ) षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत –

यथा – ……………… समीपे उरगाः न ……………… एवमेव व्यायामिनः जनस्य समीपं ……………… न गच्छन्ति। व्यायामः वयोरूपेगुणहीनम् अपि जनम् ……………… करोति।
उत्तरम् – वैनतेयस्य समीपे उरगाः न गच्छन्ति एवमेव व्यायामिनः जनस्य समीपं व्याधयः न गच्छन्ति। व्यायामः वयोरूपेगुणहीनम् अपि जनम् सुदर्शन करोति।

5. ‘व्यायामस्य लाभाः’ इति विषयमधिकृत्य पञ्चवाक्येषु ‘संस्कृतभाषया’ एकम् अनुच्छेदं लिखत।
उत्तरम् –
– व्यायमात एव सर्वे जना: स्वास्थ्यं, बलं, सुखं च लभन्ते।

– नित्यं व्यायाम कुर्वन्तः जनाः कदापि रोगिणः न भवन्ति।
– स्वास्थ्ये शरीरे एव स्वस्थं मन: वसति।
– व्यायामः जनाम् सुदर्शनाम् करोति।
– जनैः यथाशक्ति एव व्यायामः करणीयः।
– व्यायामेन जनैः खादितं भोजनं पूर्णरुपेण पचति।

(अ) यथानिर्देशमुत्तरत –
(क) ‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?
उत्तरम् – सुखं

(ख) ‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?
उत्तरम् – उपसर्यन्ति

(ग) ‘पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे कि पदं प्रयुक्तम्?
उत्तरम् – पुम्भि

(घ) ‘दीप्ताग्नित्वमनालस्य स्थिरत्वं लाघवं मजा’ इति वाक्यात ‘गौरवम्’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत।
उत्तरम् – लाघवं

(ङ) न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरम् – व्यायामम्

6. (अ) निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत –
सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा
(क) ……………… व्यायामः कर्त्तव्यः।
(ख) ……………… मनुष्यः सम्यकूरूपेण व्यायाम करोति तदा सः ……………… स्वस्थः तिष्ठति।
(ग) व्यायामेन असुन्दराः ……………… सुन्दराः भवति।
(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं ……………… नायाति।
(ङ) व्यायामेन ……………… किञ्चित् स्थौल्यापकर्षणं नास्ति।
(च) व्यायाम समीक्ष्य एवं कर्तव्यम् ……………… व्याधयः आयान्ति।
उत्तरम् –
(क) सर्वदा व्यायामः कर्त्तव्यः।
(ख) यदा मनुष्यः सम्यकूरूपेण व्यायाम करोति तदा सः सदा स्वस्थः तिष्ठति।
(ग) व्यायामेन असुन्दराः अपि सुन्दराः भवति।
(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं सहसा नायाति।
(ङ) व्यायामेन सदृश किञ्चित् स्थौल्यापकर्षणं नास्ति।
(च) व्यायाम समीक्ष्य एवं कर्तव्यम् अन्यथा व्याधयः आयान्ति।

(आ) उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत –

कर्मवाच्यम् कर्तृवाच्यम्
यथा – आत्महितैषिभिः व्यायाम: क्रियते। आत्महितैषिभिः व्यायाम: कुर्वन्ति।
(1) बलवाता विरुद्धमपि भोजनं पच्यते। …………………………………..
(2) जनै: व्यायामेन कान्ति: लभन्ते। …………………………………..
(3) मोहनेन पाठ: पठ्यते। …………………………………..
(4) लतया गीतं गीयते। …………………………………..

उत्तरम् – 

कर्मवाच्यम् कर्तृवाच्यम्
यथा – आत्महितैषिभिः व्यायाम: क्रियते। आत्महितैषिभिः व्यायाम: कुर्वन्ति।
(1) बलवाता विरुद्धमपि भोजनं पच्यते। बलवान् विरुद्धमपि भोजन पच्यते।
(2) जनै: व्यायामेन कान्ति: लभन्ते। जनाः व्यायामेन कान्ति: लभन्ते।
(3) मोहनेन पाठ: पठ्यते। मोहन: पाठं पठति।
(4) लतया गीतं गीयते। लता गीतं गायति।

7. अधोलिखितेषु तद्धितपदेषु प्रकृतिं/प्रत्ययं च पृथक् कृत्वा लिखत –

    मूलशब्द: (प्रकृति:)   प्रत्यय:
(क) पथ्यतम: = ……………… + ………………
(ख) सहिष्णुता = ……………… + ………………
(ग) अग्नित्वम् = ……………… + ………………
(घ) स्थिरत्वम् = ……………… + ………………
(ङ) लाघवम् = ……………… + ………………

उत्तरम् – 

    मूलशब्द: (प्रकृति:)   प्रत्यय:
(क) पथ्यतम: = पथ्य + तमप्
(ख) सहिष्णुता = सहिष्णु + तल्
(ग) अग्नित्वम् = अग्नि + त्व
(घ) स्थिरत्वम् = स्थिर + त्व
(ङ) लाघवम् = लाघु + ष्यञ्

 

2 thoughts on “NCERT Solutions for Class 10 Sanskrit Chapter 3 Vyayamah sarvada pathyah | तृतीय: पाठ: व्यायाम: सर्वदा पथ्य: अभ्यास: प्रश्न

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!