NCERT Solutions for Class 10 Sanskrit Chapter 2 Buddhibalamvati Sada | द्वितीय: पाठ: बुद्धिर्बलवती सदा अभ्यास: प्रश्न

Ncert solutions for class 10 sanskrit Buddhibalamvati Shemushi Dvitiyo Bhag Chapter 2 बुद्धिर्बलवती सदा अर्थात बुद्धि ही बलवती होती है। Here We learn what is in this lesson बुद्धिर्बलवती सदा free solutions eteacherg.com free n and how to solve questions एनसीइआरटी कक्षा 10 संस्कृत शेमुषी द्वितीयो भाग: दशमकक्षाया: संस्कृतपाठ्यपुस्तकम् षष्ठ: द्वितीय: पाठ: बुद्धिर्बलवती सदा का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
NCERT Solutions for Class 10 Sanskrit Shemushi Dvitiyo Bhag Chapter 2 बुद्धिर्बलवती सदा NCERT kaksha 10 sanskrit – Shemushi are part of NCERT Solutions for Class 10 sanskrit Shemushi. Here we have given NCERT Solutions for Class 10 Sanskrit paath 2 Hindi arth aur prashan uttr बुद्धिर्बलवती सदा। NCERT Sanskrit translation in Hindi for Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा is provided here according to the latest NCERT (CBSE) guidelines. Students can easily access the hindi translation which include important Chapters and deep explanations provided by our expert. Get CBSE class 10 Sanskrit NCERT solutions for Shemushi chapter 2 बुद्धिर्बलवती सदा below. These solutions consist of answers to all the important questions in NCERT book chapter 2। 
Here we solve ncert solutions for class 10 sanskrit chapter 2 Buddhibalamvati बुद्धिर्बलवती सदा हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 10 sanskrit Shemushi chapter 2 Buddhibalamvat hindi anuvaad aur prashan uttr question and answers. NCERT Solutions Class 10 sanskrit Chapter 2 बुद्धिर्बलवती सदा प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for 10th class Sanskrit book pdf also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for class 10 Sanskrit all Chapter to Click Here.

NCERT SOLUTIONS FOR CLASS 10 Sanskrit
Shemushi

कक्षा – 10 दशमकक्षाया:
द्वितीय: पाठ: पाठ – 2
बुद्धिर्बलवती सदा
संस्कृतपाठयपुस्तकम्

NCERT SOLUTIONS FOR CLASS 10 Sanskrit बुद्धिर्बलवती सदा पाठ के अभ्यास: प्रश्न-उत्तर

कक्षा 10 संस्कृत के पाठ 2 के व्याख्या सहित हिंदी अनुवाद के लिए यहाँ क्लिक करें।

अभ्यासः

1. एकपदेन उत्तरं लिखत –
(क) बुद्धिमती कुत्र व्याघ्रं ददर्श?
उत्तरम् – गहनकानने.

(ख) भामिनि काया विमुक्ता?
उत्तरम् – निजबुद्ध्या

(ग) सर्वदा सर्वकार्येषु का बलवती?
उत्तरम् – बुद्धि:

(घ) व्याघ्र: कस्मात बिभेति?
उत्तरम् – मानुषात्

(ङ) प्रत्युत्पन्नमति: बुद्धिमति किम आक्षिपन्ती उवाच?
उत्तरम् – श्रंगालम्

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) बुद्धिमती केन उपेता पितुहं प्रति चलिता?
उत्तरम् –  बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।

(ख) व्याघ्रः कि विचार्य पलायितः?
उत्तरम् – इयं व्याघ्रमारी इति विचार्य व्याघ्रः पलायितः।

(ग) लोके महतो भयात् कः मुच्यते?
उत्तरम् –
लोके महतो भयात् बुद्धिमान् मुच्यते।

(घ) जम्बुकः किं वदन व्याघ्रस्य उपहासं करोति?
उत्तरम् –
भवान कुत: भयात् पलायितः? इति वदन जम्बुका व्याघ्रस्य उपहासं करोति।

(ङ) बुद्धिमती शृगालं किम् उक्तवती?
उत्तरम् –  बुद्धिमती शृगालम् उक्तवती-  रे धूर्त, इतो गच्छ।’

3. स्थूलपदमाधृत्य प्रश्ननिर्माण कुरुत –
(क) तन्त्र राजसिंहो नाम राजपुत्रः वसति स्म।
उत्तरम् – तत्र क: नाम राजपुत्रः वसति स्म?

(ख) बुद्धिमती चपेटया पुत्री प्रहृतवती।
उत्तरम् – बुद्धिमती कया पुत्रौ प्रहृतवती?

(ग) व्याघ्रं दृष्ट्वा धूतः शृगालः अवदत्।
उत्तरम् – कं दृष्ट्वा धूर्तः शृगालः अवदत् ?

(घ) त्वम् मानुषात् विभेषि।
उत्तरम् – त्वम् कस्मात् विभेषि?

(ङ) पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
उत्तरम् – पुरा त्वया कस्मै व्याघ्रत्रयं दत्तम्?

4. अधोलिखितानि वाक्यानि घटनाक्रमेण योजयत –
(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
(ख) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।
(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(घ) मार्ग सा एक व्याघ्रम् अपश्यत्।
(ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्र विभज्य भुज्यताम् ।
(च) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गुहं प्रति चलिता।
(छ) ‘त्वं व्याघ्रत्रयम् आनेतुं प्रतिज्ञाय एकमेव आनीतवान् ।
(ज) गलबद्धशृगालकः व्याघ्रः पुनः पलायितः।
उत्तरम्- 
(क) बुद्धिमती पुत्रद्वयेन उपेता पितुगृहं प्रति चलिता।
(ख) मार्गे सा एकं व्याघ्रम् अपश्यत्।
(ग) व्याघ्र दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-‘अधुना एकमेव व्याघ्रं विभज्य भुज्यताम् ।
(घ) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
(ङ) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत् ।
(च) प्रत्युत्पन्नमतिः सा शृगालम् आक्षिपन्ती उवाच।
(छ) ‘त्वं व्याघ्रत्रयम् आनेतुं प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्धशृगालकः व्याघ्रः पुनः पलायितः।

5. सन्धि /सन्धिविच्छेदं वा कुरुत –

(क) पितुर्गृहम् = …………… + ……………
(ख) एकैकः = …………… + ……………
…………… = अन्यः + अपि
…………… = इति + उक्त्वा
…………… = यत्र + आस्ते

उत्तरम् –

(क) पितुर्गृहम् = पितुः + गृहम्
(ख) एकैकः = एक + एक:
(ग) अन्योऽपि = अन्यः + अपि
(घ) इत्युक्त्वा = इति + उक्त्वा
(ङ) यत्रास्त = यत्र + आस्ते

6. अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत –

(क) ददर्श (दर्शितवान्, दृष्टवान्) …………….
(ख) जगाद

(अकथयत्, अगच्छत्)

…………….
(ग) ययौ

(याचितवान्, गतवान्)

…………….
(घ) अत्तुम्

(खादितुम्, आविष्कर्तुम्)

…………….
(ङ) मुच्यते

(मुक्तो भवति, मग्नो भवति)

…………….
(च) ईक्षते

(पश्यति, इच्छति)

…………….

उत्तरम् –

      अर्थ
(क) ददर्श (दर्शितवान्, दृष्टवान्) दृष्टवान्
(ख) जगाद

(अकथयत्, अगच्छत्)

अकथयत्
(ग) ययौ

(याचितवान्, गतवान्)

गतवान्
(घ) अत्तुम्

(खादितुम्, आविष्कर्तुम्)

खादितुम्
(ङ) मुच्यते

(मुक्तो भवति, मग्नो भवति)

मुक्तो भवति
(च) ईक्षते

(पश्यति, इच्छति)

पश्यति

7. (अ) पाठात् चित्वा पर्यायपदं लिखत –

(क) वनम् …………..
(ख) शृगालः …………..
(ग) शीघ्रम् …………..
(घ) पत्नी …………..
(ङ) गच्छसि …………..

उत्तरम् –

पदानि   पर्यायपदं
(क) वनम् काननम्
(ख) शृगालः जम्बुकः
(ग) शीघ्रम् तूर्णम्/सत्वरम्
(घ) पत्नी भार्या
(ङ) गच्छसि यासि

(आ) पाठात् चित्वा विपरीतार्थकं पदं लिखत –

(क) प्रथमः …………………..
(ख) उक्त्वा …………………..
(ग) अधुना …………………..
(घ) अवेला …………………..
(ङ) बुद्धिहीना …………………..

उत्तरम् –

पदानि   विपरीतार्थक शब्द
(क) प्रथमः द्वितीयः
(ख) उक्त्वा श्रुत्वा
(ग) अधुना पश्चात्
(घ) अवेला वेला
(ङ) बुद्धिहीना बुद्धिमती

8. (अ) प्रकृतिप्रत्ययविभागं कुरुत –

(क) चलितः

(ख) नष्टः

(ग) आवेदितः

(घ) दृष्ट:

(ङ) गतः

(च) हतः

(छ) पठितः

(ज) लब्धः

उत्तरम् –

(क) चलितः चल् क्त
(ख) नष्टः नश् क्त
(ग) आवेदितः आ विद णिच् क्त
(घ) दृष्ट: दृश् क्त
(ङ) गतः  गम् क्त
(च) हतः हन् क्त
(छ) पठितः पठ् क्त
(ज) लब्धः लभ् क्त।

(आ) उदाहरणमनुसृत्य कर्तरि प्रथमा विभक्तेः क्रियायाञ्च ‘क्तवतु’ प्रत्ययस्य प्रयोग: कृत्वा वाच्यपरिवर्तनं कुरुत-

यथा- तया अहं हन्तुम् आरब्धः।     –     सा मां हन्तुम् आरब्धवती।

(क) मया पुस्तकं पठितम्।

(ख) रामेण भोजनं कृतम्।

(ग) सीतया लेखः लिखितः।

(घ) अश्वेन तृणं भुक्तम्।

(ङ) त्वया चित्रं दृष्टम्।

उत्तरम् –

(क) मया पुस्तकं पठितम्। अहं पुस्तकं पठितवान्।
(ख) रामेण भोजनं कृतम्। रामः भोजनं कृतवान्।
(ग) सीतया लेखः लिखितः। सीता लेखं लिखितवती।
(घ) अश्वेन तृणं भुक्तम्। अश्वः तृणं भुक्तवान्।
(ङ) त्वया चित्रं दृष्टम्।   त्वं चिन्नं दारतान।

Class 10th Sanskrit Question Answer Chapter 2 Buddhibalamvati Sada

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!