NCERT Solutions Class 10 Sanskrit Chapter 10 BhukampVibhishika | कक्षा 10 संस्कृत दशम: पाठ: भूकम्पविभीषिका

NCERT Solutions Class 10 Sanskrit Chapter 10 BhukampVibhishika Dvitiyo Bhag hindi anuvad/arth भूकम्पविभीषिका अर्थात भूकंप की विनाषिता, available free in eteacherg.com। Here We learn what is in this lesson in Sanskrit class 10 NCERT solutions भूकम्पविभीषिका and how to solve questions एनसीइआरटी कक्षा 10 संस्कृत शेमुषी द्वितीयो भाग: दशमकक्षाया: संस्कृतपाठ्यपुस्तकम् दशम: पाठ: भूकम्पविभीषिका का हिंदी अनुवाद और प्रश्न उत्तर सम्मिलित है।
Ncert solutions for class 10 sanskrit shemushi Dvitiyo Bhag Chapter 10 BhukampVibhishika NCERT sanskrit 10th class – Shemushi are part of NCERT class 10 chapter 10 sanskrit solution Shemushi. Here we have given NCERT Solutions for Class 10 Sanskrit paath 10 Hindi arth aur prashan uttr भूकम्पविभीषिका। NCERT Sanskrit translation in Hindi for sanskrit class 10 ncert solutions Shem
ushi Chapter 10 भूकम्पविभीषिका अर्थात श्लोक। Below. These solutions consist of answers to all the important questions in NCERT book chapter 10। 
Here we solve ncert solutions for class 10 sanskrit shemushi Chapter 10 भूकम्पविभीषिका हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide sanskrit class 10 ncert solutions Shemushi chapter 10 hindi anuvaad aur prashan uttr question and answers. is provided here according to the latest NCERT (CBSE) guidelines. Students can easily access the hindi translation which include important Chapters and deep explanations provided by our expert. Get CBSE in free PDF here. ncert solutions for 10th class Sanskrit book pdf also available Click Here or you can download official NCERT website. You can also See NCERT Solutions for Sanskrit class 10 book pdf with answers all Chapter to Click Here.

ncert solutions for class 10 sanskrit shemushi
class 10 sanskrit chapter 10

कक्षा – 10 दशमकक्षाया:
दशम: पाठ: पाठ – 10
भूकम्पविभीषिका
संस्कृतपाठयपुस्तकम्

ncert solutions for class 10 sanskrit shemushi Chapter 10 BhukampVibhishika Hindi Translate
भूकम्पविभीषिका पाठ के प्रश्न उत्तर।
ncert solutions for class 10 sanskrit shemushi Chapter 10 BhukampVibhishika Hindi Translate Click Here

अभ्यासः

1. एकपदेन उत्तरं लिखत –

(क) कस्य दारुण-विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती?
उत्तर – भूकम्पस्य

(ख) कीदृशानि भवनानि धाराशायीनि जातानि?
उत्तर – बहुभूमिकानि

(ग) दुर्वार-जलधाराभिः किम् उपस्थितम्?
उत्तर – महाप्लावनदृश्यम्

(घ) कस्य उपशमनस्य स्थिरोपायः नास्ति?
उत्तर – भूकम्पस्य

(ङ) कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते?
उत्तर – विविशाः

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?
उत्तर – समस्तराष्ट्र गणतंत्रदिवसपर्वणि नृत्यगीतवादित्राणाम् उल्लासे मग्नम् आसीत्।

(ख) भूकम्पस्य केन्द्रबिन्दुः क: जनपद: आसीत्?
उत्तर – भूकम्पस्य केन्द्रबिन्दुः कच्छजनपदः आसीत्।

(ग) पृथिव्याः स्खलनात् कि जायते?
उत्तर – पृथिव्याः स्खलतात् कम्पनं जायते।

(घ) समग्रं विश्वं कै: आतंकित: दृश्यते?
उत्तर – समग्र विश्वः भूकंपै: आतंकित: दृश्यते।

(ङ) केषां विस्फोटैरपि भूकम्पो जायते?
उत्तर – ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते।

3. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
उत्तर – भूकम्पविभीषिका विशेषेण कच्छजनपदं केषु परिवर्तितवती?

(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
उत्तर – के कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते?

(ग) विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
उत्तर – विवशाः प्राणिनः कुत्र पिपीलिकाः इव निहन्यन्ते?

(घ) एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।
उत्तर – कीदृशी भयावहघटना गढ़वालक्षेत्रे घटिता?

(ङ) तदिदानीम् भूकम्पकारणं विचारणीय तिष्ठति।
उत्तर – तदिदानीम् किम् विचारणीय तिष्ठति?

4. ‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेदं लिखत।
उत्तर – भूकम्पधरायाः विनाशलौली भवति।

  • यदा भूकम्प: आयति तदा भूमि: प्रकम्पते।
  • भूकम्पेन भवनानि ध्वस्तानि भवन्ति।
  • प्रकृतेः असन्तुलेन भूकम्प: आयति।
  • भूकम्पेन भीषणपरिणामा: जायन्ते।
  • भूमौ शिलानां विस्फोटनेन भूकम्प जायते।

5. कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत –
(क) समग्रं भारतं उल्लासे मग्नः …………………… । (अस् + लट् लकारे)
(ख) भूकम्पविभीषिका कच्छनपदं विनष्टं …………………… । (कृ + क्तवतु + ङीप्)
(ग) क्षणेनैव प्राणिनः गृहविहीनाः …………………… । (भू + लङ, प्रथमः पुरुषः बहुवचनम्)
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां …………………… । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)
(ङ) मानवाः …………………… । यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
(च) नदीवेगेन ग्रामाः तदुदरे …………………… । (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)
उत्तर – 
(क) समग्रं भारतं उल्लासे मग्नः अस्ति
(ख) भूकम्पविभीषिका कच्छनपदं विनष्टं कृतवती
(ग) क्षणेनैव प्राणिनः गृहविहीनाः अभवन्। 
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां भवन्ति। 
(ङ) मानवाः पृच्छन्ति यत् बहुभूमिकभवननिर्माणं करणीयम् न वा?
(च) नदीवेगेन ग्रामाः तदुदरे समाविशेयुः

6. सन्धि/सन्धिविच्छेदं च कुरुत –
(अ) परसवर्णसन्धिनियमानुसारम् –

(क) किञ्च = ……………. +
(ख) ……………. = नगरम् + तु
(ग) विपन्नञ्च = ……………. + …………….
(घ) ……………. = किम + नु
(ङ) भुजनगरन्तु = ……………. + …………….
(च) ……………. = सम् + चयः

उत्तर – 

(क) किञ्च = किम् +
(ख) नगरन्तु = नगरम् + तु
(ग) विपन्नञ्च = विपन्नम् +
(घ) किन्नु = किम + नु
(ङ) भुजनगरन्तु = भुजनगरम् + तु
(च) सञ्चयः = सम् + चयः

(आ) विसर्गसन्धिनियमानुसारम् –

(क) शिशवस्तु = ……………. + …………….
(ख) ……………. = विस्फोटैः + अपि
(ग) सहस्रशोऽन्ये = ……………. + अन्ये
(घ) विचित्रोऽयम् = विचित्र: + …………….
(ड) ……………. = भूकम्पः + जायत
(च) वामनकल्प एव = ……………. + …………….

उत्तर –

(क) शिशवस्तु = शिशवः + तु
(ख) विस्फोटैरपि = विस्फोटैः + अपि
(ग) सहस्रशोऽन्ये = सहस्रशः + अन्ये
(घ) विचित्रोऽयम् = विचित्र: + अयम्
(ड) भूकम्पो जायते = भूकम्पः + जायत
(च) वामनकल्प एव = वामनकल्पः + एव

7 (अ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत –

सम्पन्नम् प्रविशन्तीभि:
ध्वस्तभवनेषु सुचिरेणैव
निस्सरन्तीभी: विपन्नम्
निर्माय नवनिर्मितभवनेषु
क्षणेनैव विनाश्य

उत्तर – 

सम्पन्नम् विपन्नम्
ध्वस्तभवनेषु नवनिर्मितभवनेषु 
निस्सरन्तीभी: प्रविशन्तीभि:
निर्माय विनाश्य
क्षणेनैव सुचिरेणैव

(आ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत –

पर्याकुलम् नष्टा:
विशीर्णा: क्रोधयुक्ताम्
उद्गिरन्त: संत्रोट्य
विदार्य व्याकुलम्
प्रकुपिताम् प्रकटयन्त:

उत्तर – 

पर्याकुलम् व्याकुलम् 
विशीर्णा: नष्टा:
उद्गिरन्त: प्रकटयन्त: 
विदार्य संत्रोट्य
प्रकुपिताम् क्रोधयुक्ताम्

8. (अ) उदाहरणमनुसृप्त प्रकृति- प्रत्यययो: विभागं कुरुत –

यथा – परिवर्तितवली परि + वृत् + क्तवतु + ङीप् (स्त्री)
  धृतवान् ………. + ……….    
  हसन् ………. + ……….    
विशीर्णा वि + शृ + क्त + ……….
प्रचलन्ती ……….. + ……….. + शतृ + ङीप् (स्त्री)
हत: ……….. + ………..        

उत्तर – 

यथा – परिवर्तितवली परि + वृत् + क्तवतु + ङीप् (स्त्री)
  धृतवान् धृ + क्तवतु    
  हसन् हस् + शतृ    
विशीर्णा वि + + क्त + टाप् (स्त्री)
प्रचलन्ती प्र + चल् + शतृ + ङीप् (स्त्री)
हत: हन् + क्त        

(आ) पाठात् विचित्य समस्तपदानि लिखत –

महत् च तत् कम्पन = ………………
दारुणा च सा विभीषिका = ………………
ध्वस्तेषु च तेषु भवनेषु = ………………
प्राक्तने च तस्मिन् युगे = ………………
महत् च तत् राष्ट्र तस्मिन् = ………………

उत्तर – 

महत् च तत् कम्पन = महत्कम्पनम्
दारुणा च सा विभीषिका = दारुणविभीषिका
ध्वस्तेषु च तेषु भवनेषु = ध्वस्तभवनेषु
प्राक्तने च तस्मिन् युगे = प्राग्युगे
महत् च तत् राष्ट्र तस्मिन् = महद्राष्ट्र

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!