BSERChapter 6Class 9NCERTQuestion & AnswerRBSESanskritSolution

NCERT Solutions for Class 9 Sanskrit Lesson 6 Bhranto Balah | कक्षा – 9 षष्ठ: पाठ: भ्रान्तो बाल

ncert solutions for class 9 sanskrit Bharti Vasant Geet (Shemushi Prathmo) Chapter 6 (भ्रान्तो बाल). Here We learn what is in this lesson भ्रान्तो बाल and how to solve questions एनसीइआरटी कक्षा 9 संस्कृत शेमुषी षष्ठ: भाग: पाठ 6 भ्रान्तो बाल के प्रश्न उत्तर और हिंदी अनुवाद सम्मिलित है।

NCERT Solutions for Class 9 Hindi sanskrit shemushi prathamo bhagam Chapter 6 भ्रान्तो बाल (NCERT kaksha 9 sanskrit – Shemushi) are part of NCERT Solutions for Class 9 sanskrit Shemushi. Here we have given NCERT Solutions for Class 9 sanskrit paath 6 Bhranto Balah.

Here we solve ncert class 9 sanskrit chapter 6 Bhranto Balah भ्रान्तो बाल हिंदी अनुवाद और प्रश्नों के उत्तर concepts all questions with easy method with expert solutions. It help students in their study, home work and preparing for exam. Soon we provide NCERT class 9 sanskrit Shemushi chapter 6 Bhranto Balah hindi anuvaad aur prashan uttar question and answers. NCERT Solutions Class 9 sanskrit Chapter 6 Bhranto Balah भ्रान्तो बाल प्रश्न उत्तर और हिंदी अनुवाद in free PDF here. ncert solutions for class 9 sanskrit new book also available.

NCERT SOLUTIONS FOR CLASS 9 Sanskrit
Shemushi Prathmo Bhagam

कक्षा – 9 नवमकक्षाया:
पाठ – 6
भ्रान्तो बाल
संस्कृतपाठयपुस्तकम्

NCERT कक्षा 9 संस्कृत के अन्य अध्याय के समाधान और हिंदी अर्थ के लिए यहाँ पर क्लिक करें। Click Here

भ्रान्तो बाल पाठ के प्रश्न उत्तर 

1. एकपदेन उत्तरं लिखत – 
(क) क: तन्द्रालु: भवति ?
उत्तरम् – बाल: ।
 
(ख) बालक: कुत्र व्रजन्तं मधुकरम् अपश्यत् ?
उत्तरम् – पुष्पोद्यानं ।
 
(ग) के मधुसंग्रहव्यग्रा: अवभवन् ?
उत्तरम् – मधुकरा: ।
 
(घ) चटक: कस्य शाखायां नीडं रचयति ?
उत्तरम् – बटद्रु ।
 
(च) बालक: कीदृशं श्वानं पश्यति ?
उत्तरम् – पलायमानं ।
 
(छ) श्वान: कीदृशे दिवसे पर्यटसि ?
उत्तरम् – निदाघदिवसे ।

NCERT कक्षा 9 संस्कृत के अन्य अध्याय के समाधान और हिंदी अर्थ के लिए यहाँ पर क्लिक करें। Click Here

 
2. अधोलिखितानां प्रश्नानानाम् उत्तराणि संस्कृत भाषया लिखत –
(क) बाल: कदा क्रीडितुं अगच्छत् ?
उत्तरम् – बाल: पाठशालागमनवेलायांं क्रीडितुं अगच्छत् ।
(ख) बालस्य मित्राणि किमर्थं त्वरमाणा अभवन् ?
उत्तरम् – बालस्य मित्राणि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा अभवन् ।
 
(ग) मधुकर: बालकस्य आह्वानं केन कारणेन तिरस्कृतवान् ?
उत्तरम् – मधुकर: बालकस्य आह्वानं ‘मधुसंग्रहव्यग्रा’ इति कारणेन तिरस्कृतवान् ।
 
(घ) बालक: कीदृश चटकम अपश्यत ?
उत्तरम् –  बालक: चञ्चवा तृणशलकादिकम् आददानम् एकं चटकम् अपश्यत्।
 
(ङ) बालक: चटकाय क्रीडनार्थ कीदृशं लोभं दत्तवान् ?
उत्तरम् – “एतत् शुष्कं तृणं त्यज स्वादूनि भक्ष्यकवलानि ते दास्यामि” इति बालकः चटकाय क्रीडनार्थं लोभं दत्तवान्।
 
(प) खिन्न: बालक: श्वानं किम् अकथयत् ?
उत्तरम – “रे मनुषाणां मित्र ! किं पर्यटसि अस्मिन् निदाघदिवसे ? इदं प्रच्छयशीतलं तरुमूलम् आश्रयस्व। अहमपि क्रीड़ासहायं त्वमेवानुरूपं पश्यति” इति खिन्न: बालक: श्वानं अकथयत्। 
 
(छ) भग्नमनोरथ: बाल: अचिन्तयत् ?
उत्तरम् – भग्नमनोरथ: बाल: अचिन्तयत् – “कथमस्मिन् जगति प्रत्येकं स्व-स्वकार्ये निमग्नो भवति । न कोडपि मोमिव वृथा कालक्षेपं सहते । नम एतेभ्य: यै: मे तंद्रालुतायां कुत्सा समापादिता ।

NCERT कक्षा 9 संस्कृत के अन्य अध्याय के समाधान और हिंदी अर्थ के लिए यहाँ पर क्लिक करें। Click Here

 

3. निम्नलिखितस्य श्लोकस्य भावार्थं हिंदी भाषया आङ्ग्लभाषया वा लिखत –

यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य ।
रक्षानियोगकरणान्न मया भ्रष्टव्यमिषदपि ।।
उत्तरम् – हिन्दी भाषया भावार्थं –
जो स्वामी (मालिक) मुझे पुत्र की तरह प्रेमपूर्वक पालन-पोषण करता है, उसके घर की सुरक्षा का जो काम है उससे कभी भी नही हटना चाहिए। हमे हमेशा अपने कर्तव्य के प्रति जागरूक रहना चाहिए।
 
4. “भ्रान्तो बाल:” इति कथाया: सारांश हिन्दीभाषया आङ्ग्लभाषया वा लिखत ।
उत्तरम् – “भ्रान्तो बाल:” कथा का सारांश निम्नलिखित है –
प्रस्तुत पाठ ‘संस्कृत प्रौढ़पाठावलि:’ ग्रंथ से लिया गया है। इस पाठ में एक भ्रमित बालक का चित्रण किया गया है, जो कि अपने जरूरी कार्यों को छोड़कर खेल-कूद में लगा रहता है। वह बालक विद्यालय नही जाता बल्कि अपना सारा समय खेलने में बीताता है। खेलने के लिए वह अपने मित्रों को बुलाता है। लेकिन सभी विद्यालय जाते है अतः उसके पास कोई भी नही आता है। जब उसका कोई मित्र उसके पास खेलने को नही आता तो वह डर कर पशु-पक्षियों को बुलाता है। किन्तु वह भी उसके साथ खेलने को तैयार नही होते है। अतः वह बालक निराश हो जाता है। फिर वह सोचता है कि इस संसार मे सभी अपने-अपने कार्यों में व्यस्त है। इसलिए मुझे भी व्यर्थ में समय बर्बाद नही करना चाहिए। इससे अच्छा मुझे विद्यालय जाना चाहिए और एक योग्य पुरुष बनना चाहिए। इस प्रकार वह बाद में, महान विद्वान बनता है और प्रसिद्धि और संम्पत्ति को प्राप्त करता है।
 
5. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
(क) स्वादूनि भक्ष्यकवलानि ते दास्यामि ।
उत्तरम् – कीदृशानि भक्ष्यकवलानि ते दास्यामि ?
 
(ख) चटक: स्वकर्मणि व्यग्र: आसित् ।
उत्तरम् – चटक: कस्मिन् व्यग्र: आसित् ?
 
(ग) कुक्कुर: मनुषाणां मित्रम् अस्ति ।
उत्तरम् – कुक्कुर: केषाम् मित्रम् अस्ति ?
 
(घ) स महतींं वैदुषींं लब्धवान् ।
उत्तरम् – स काम् लब्धवान् ?
 
(ङ) रक्षानियोगकरणात् मया न भ्रष्टवयम् इति।
उत्तरम् – कस्मात् मया न भ्रष्टवयम् इति ?
 
6. “एतेभ्यः नमः” – इति उदाहरणमनुसृत्य नम: इत्यस्य योगे चतुर्थी विभक्ते: कृत्वा पञ्चवाक्यानि रचयत।
उत्तरम् – (i) शिवाय नमः ।
(ii) वासुदेवाय नमः ।
गणेशाय नमः ।
गुरवे नमः ।
मात्रे नमः ।
NCERT कक्षा 9 संस्कृत के अन्य अध्याय के समाधान और हिंदी अर्थ के लिए यहाँ पर क्लिक करें। Click Here
 
7. ‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रह: दत्तानि, तानि यथासमक्षं लिखत –
          ‘क’ स्तम्भ

          ‘ख’ स्तम्भ 

(क) दृष्टिपथम्

(1) पुष्पाणाम् उद्यानम्

(ख) पुस्तकदासा:

(2) विद्याया: व्यसनी

(ग) विद्याव्यसनी

(3) दृष्टे: पन्था: 

(घ) पुष्पोद्यानम्

(4) पुस्तकानांं दासा:

उत्तरम् –
          ‘क’ स्तम्भ

          ‘ख’ स्तम्भ

(क) दृष्टिपथम्

(3) दृष्टे: पन्था:

(ख) पुस्तकदासा:

(4) पुस्तकानांं दासा:

(ग) विद्याव्यसनी

(2) विद्याया: व्यसनी

(घ) पुष्पोद्यानम्

(1) पुष्पाणाम् उद्यानम्

 
8. अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् । विशेषनपदम् विशेष्यपदं च पृथक-पृथक चित्वा लिखत –
उत्तरम –
 

विशेषनम्

 विशेष्यम्

(क) खिन्न: बाल:

खिन्न:

बाल:

(ख) पलायमानं  श्वानम्

पलायमानं

श्वानम् 

(ग) प्रीत: बालक:

प्रीत:

बालक: 

(घ) स्वादुनि भक्ष्यकवलानि

स्वादुनि

भक्ष्यकवलानि

(ङ) त्वरमाणा: वयस्या:

त्वरमाणा: 

वयस्या:

   
 
NCERT Class 9 (नवमकक्षाया:) Sanskrit (संस्कृतपाठ्यपुस्तकम्)  More Lessons Given Below –
एन.सी.ई.आर.टी. कक्षा 9 के अन्य अध्याय के प्रश्न-उत्तर निम्न है –
अध्याय के नाम पर क्लिक करें –
 
एन.सी.ई.आर.टी. कक्षा 9 के अन्य विषयों के प्रश्न-उत्तर निम्न है –
 

 हिन्दी

अंग्रेजी

संस्कृत

उर्दू 

विज्ञान

गणित 

सामाजिक विज्ञान 

 

One thought on “NCERT Solutions for Class 9 Sanskrit Lesson 6 Bhranto Balah | कक्षा – 9 षष्ठ: पाठ: भ्रान्तो बाल

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!